SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ 216 THE INDIAN ANTIQUARY. [AUGUST, 1897. ओम् । वाजसनेयोपनिषत् । सह नाववतु सह नौ भुनक्कु सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु माविदिषावहै । ओम् शान्तिः • शान्तिः शान्तिः ॥ ईशा । वास्यम् । इदम् । सर्वम् । बत् । किम । च । जगत्याम् । जगत् । तेन । त्यक्तेन । भुञ्जीथाः। मा । गृधः । कस्य । स्वित् । धनम् ॥ १॥ । कुर्वन् । एव । इह । कम्माणि । जिजीविषेत् । शतम् । समाः । एवम् । स्वयि । न । अन्यथा । इतः । अस्ति । न । कर्म । लिप्यते । नरे ॥२॥ अमाः । नाम । ते । लाकाः। अन्धेन । तमसा । मावृताः । तान् । ते । प्रेत्य | अपि । गच्छन्ति । बे।के। च । आत्महनः । जनाः॥३॥ अनेजत् । एकम् । मनसः। जवीयः। न । एनत् । देवाः पान् । पूर्वम् । अर्पत् । तस् । धावतः चन्यान् । अत्येति । तिष्ठत् । तस्मिन् । अपः। मातरिश्वा । धाति ॥४॥ तत् । एजति । तत् । न । एजति । तत् । दूरे । तत् । उ | अन्तिके । सत् । अन्तः। अस्य । सर्वस्य । तत् । उ। सर्वस्य । अस्य । बाह्यतः॥५॥ यः। तु । सर्वाणि । भूतानि । पात्मनि । एव । अनु । पश्यति । सर्वभूतेषु । च । पात्मानम् । ततः। न । विजुगुप्सते ॥६॥ यस्मिन् । सर्वाणि । भूतानि । पारमा । एव ।पभूत् । विजानतः । तत्र । कः। मोहः । कः । शोकः । एकस्वम् । अनुपश्यतः ॥७॥ सः। परि । अगात् । शुकमायकायम् । पत्रणम् । यस्ताविरम् । पुखम् । अपापविद्धम् । कविः।मनीषी। परिऽभूः। स्वयम्भूः । याथातथ्यतः। अर्थान् । वि अधात । शाश्वतीभ्यः। समाभ्यः॥८॥ . अन्धम् । तमः । प्र । विशन्ति । ये । अविद्याम् । उपासते । ततः । भूय इव ।से। तमः ।ये। उ । विद्यायाम् । रसाः ॥९॥ अन्यत् । एव । माहुः । वियया । अन्यत् । माहुः । अवियया । इति। शुभुम । धीराणाम् । थे।नःसन्।वि। चचक्षिरे ॥ १०॥ विधाम् । च । पवियाम् । च। यः। तत् । वेद । उभयम् । सह । अविद्यया । मृत्युम् । ती विषया । अमसम् । अझुते ॥ ११॥ अन्धम् । तमः। प्रविशन्ति । थे। असम्भूतिम् । उपासते | मतः । भूव इव । ते। समः| ये । उसम्भूत्वाम् | रताः॥१२।। अन्यत् । एव | माहुः । सम्भवात् । अन्यत् | पाहुः असम्भवात् । इति । शुभुम | धीराणम् । ये नः तत् । दि । चचलिरे ॥ १३ ॥ सम्भूतिम् | च विनाशम् | च | यः । तत् । वेद । उभयम् । सह | बिनाशेन । मृत्यु | तीर्खा | सम्भूत्या | अमृतम् । अझुते ॥ १४ ॥ वायुः । अनिलम् | अमृतम् । अथ । इदम् । भस्मान्तम् । शरीरम् | मोम् । क्रतो । स्मर । लिये। स्मर । कतम् । स्मर ॥ १५ ॥ अने।नय । सुपथा। राये । अस्मान् । विश्वानि । देव । बबुमानि । विद्वान् । बुबोधि। अस्मत् । जुहराणम् एनः। भूयिष्ठाम् । ते | नम उक्तिमिति नमः उक्तिम् । विधेम ।। १६ ॥ हिरएमयेन । पायेण । सत्यस्य । अपिहितम् । मुखम् | यः। असौ । मादित्ये । पुरुषः । सः। असी । पहम्। मोम् । खम् | अन्न ॥१७॥
SR No.032518
Book TitleIndian Antiquary Vol 26
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages360
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy