SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ NOVEMBER, 1891.] GRANT OF GANADEVA OF KONDAVIDU. TEXT. First Plute; First Side. 1 श्रीगणाधिपतये नमः । अस्तु हस्तिमुखं वस्तु स्वस्ति [] 2 व पूर्णविग्रहं । भाति यत्कटभृंगालिरेंद्रनीलीव मा 3 4 5 लिका । [१* ] स पायादादिपोत्री य[ई] ट्रोढा सरसा रसा [*] केतकी दलतुंगा प्रसंगा भृंगीव राजते । [२*] बलिः प्रादा त् पथ्वी' कपटवदुषाय हरये शिबिमसं कर्णस्त्व 6 चमपि दधीचिप्रभृतयः । वदान्याः संत्वन्ये वितरणरताः 7 पूर्वमधुना महावीरो राजा जेर्यति' कपिलेंद्रों गजपतिः [11३*] यद्वं [शी] लोकभर्तुः कमलवनपतेर्भास्वतोभूमोघो यत्कीर्त्ति 9 स्फूर्तिरुद्याद्वेधुकर निकरोज्वला भाति भूमौ । यत्ते जोभा 8 First Plate; Second Side. 10 गुरुवपरिधिगिरिमतिक्रम्य चाभाति पश्चात् सोयं निर्धूतशत्रुविलसति काकुंन[][४] 11 विधान 12 नी पंकिलायते । [वि]लायंते समुद्रा यद्वाटीपोडकरेणुभिः [ ॥ ५* ] 13 त्रैलोक्याधिपतिः सिरेतरगि] [२] चूडा [मणि] [: *] श्री जगन्नाधो" वै[भ]वचर्चितः स भग 14 वान् श्रुत्युक्त दशवाकृतिः । पारावारगभीरतीरनिलयो येनाचि 15 तः सवदा जिय्यात्॥" श्रीक [पि ]लेश्वरी गजपतिः सोयं प्रतापी 16 अवल | [६] कडकाख्या पुरी यस्य राजधानी विराजते । महानदीप 17 रिसरे शक्रस्येवामरावती । [७*] तशसिंधा 2 किल चंद्रदेवो जातः कळा 18 वानिव शुभ्रमूर्तिः । ततः प्रभूतो गुहिदेवपात्री गृहों महे 19 शादिव कीर्तिगाली । [८* ] राजा गाणमहीपतिः समुदभूत्त Second Plate; First Side. 20 स्माम्मही 21 राबाहय [1] दानेनागुण (भाग22 [[["] [९] स पापी विष्णु 123 गाणराहुतयस्तु भाति संपूर्ण पौरुषं । [२०*] राजद्राजकिरीट24 कोटिमणिरुङ्गी [र][जितांत्रिद्वयं कीर्त्तिस्फूत्तिविनिर्जितामरस 25 रिस्कललhaच्छ [] | तेजोभानुविजूभिता [वधि] गिरिप्रत्यदृष[स्सं ].15 20 10 तं मन्येयपरौतरायमपरं लक्ष्मीपति [भू]पर्ति । [११] स [r] 27 कोंडवीडुनगरी [वि]पणिस्थपण्या नदीतराय परिपालितराजधा 28 नी । देवालया [च]लभिशे नगरीव भाति शश्वत क्षेत्ररथवाजिपदाति 29 रम्या । [ १२* ] शाके शैलतुरंगमाभिशशि संख्याते युवाब्दे शुभे प्राशत् शिवस्वपीरुषः । Second Plate; Second Side. 30 भाद्रपदे विधोर्महारेने श्रीगणदेवी नृपः । मानं चावलिनाम31 कं जलयुतं भूदेवताभ्यः कृती सैश्वमष्टभोगस 32 हितं श्रीकोंडवीडो [: *] स्थळे [1] [९३*] अत्र प्रतिमहीतृविप्र गोत्रनाम शाखा 33 भागक्रमादेव भाषया लिख्यते । [अ] तत्र यजुःशाखाध्या 34 यी काश्यपगोत्रस्तात नारायण यज्वपुत्रो यज्ञेश्वर ॐ यज्वा दिमागी । यजुःशाखाध्यायी श्रीवत्सगोत्रो मा[धव] 36 भट्टपुत्रो वल्ल [भा] चाय द्विभागी। यजुःशाखाध्यायी 37 [भा]रद्वाज गोत्रो यलयपुत्रो व[m] भोझ एकभागी । य38 जुःशाखाध्यायी भारद्वाज गोत्रोप्यलवधानिपुत्री [र]मायोझ[झ] एकभागी । हरितगोत्रो वि[श्वे ]श्वरथ [ज्य] पुत्र 39 • Real सितंतर 2. 15 Read शाली. Read. पृथ्वी • Read जयति. 11 Road सर्वदा जीयाची 12 Road सिन्बी. 15 The anuseara is engraved at the beginning of the next line.. 391 10 Read नाथ. 14 Read पौरुषः. 16 Read दृषत्संचयं, ie शिलोषयं ?
SR No.032512
Book TitleIndian Antiquary Vol 20
Original Sutra AuthorN/A
AuthorJohn Faithfull Fleet, Richard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages486
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy