SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ JUNE, 1891) SANSKRIT PLAYS IN INSCRIPTIONS AT AJMERE. 211 Api cha Tat-pabchakaraṇatayå jagatam vidhâtrê tad-bhảva-karma-kriti-sâ kshitayû niyantre ! Bhâsvat-svachitta-nutayê sahaj-echchhayâ che traigunya-tanmayataya nama 30. fśvarâya 11 Api cha Namð yôga-sthấya sva-vidita-pada-sthaya mahase namah punya-sthấya prati-tanu sukha-sthaya bhavatê ! Namah papa-sthâya prabhavad-asukha-sthầya bhaving namo jñâna-sthầya prasarad-amțita-sthầya kritind 1131 A pi cha Namah kartrê dhâtre tanushu visatê samyamayatë namồ hartrê bhartre chaturadhika31. shashți-praņayine ! Namð vyakt-Avyakta-trijagad-agha-vidhvansa-patave namah puny-apuqya-sthitishu mpida-ghor-aika-vapushe 11 Isaħ il Vatsa prito=smi tad-grihîņa pašapatan mantram 11 iti karné mantrasi dadáti It Vatsa anena mantrên-abhimantritam triņam=api pâsapatástrậyatê idam-aparan yâvad-astrahitam nija-gåņdivat gribà 32ņa 11 Arjunaḥ sa-vinayan grihnáti Il Isah | Mrittika-ling-Aradhanasya yuddhèn=asmad-Aradhanasya cha phalam labdham tadyath-âgatam gachchha 11 Arjunah | Yath=Ajõâpayati devah | iti nishlerdntah #1 tsan | Gauria prati 11 Anena Harakeli-natakéna sådhu priğitongmi Vigraharajekaving tad-ênan paśyamastavat II Ta taḥ pravisati Vigraharajah 11 Vigraharajah 11 dsishtvd dévau pranamya krit-dnjalih 11 Smêr[Amu]khe prakața-sarva-rase=pi bald samsaram-apyrampita-nirvitam-idadhand M-astám prabhô khala-durakshara-vahni-varshair abhyarthayê malinatâ Harakali-kâyê u 32 ŵrdhwam-aralókya Svar-vâsinô Bharata-sishya-janas-chirêņa Sthânôh sirânsi nanr dhûna gitun sa shah Pratyakshara-erata-raş-amrita-vahinînim kallola-k@libhirit8 Harakolir-astâm Punara urdhvamzavalókya | Api cha Stota guņin-abhidadhat=stutir Indu-maulih stutya sa êva phalarų pataya sa eva Ittham chaturmayatayê Harakilir-âstâm= A-chandram-a-ravi mudê yasasê śriyê vah 11 Isah ! Sarvam characharam-idam kha 33. • 31 Metre, Bikharipl; and of the next verse. * Metre, Vasantatilaka; and of the three next verses.
SR No.032512
Book TitleIndian Antiquary Vol 20
Original Sutra AuthorN/A
AuthorJohn Faithfull Fleet, Richard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages486
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy