SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ JUNE, 1891.] SANSKRIT PLAYS IN INSCRIPTIONS AT AJMERE. 209 Kimtv=&tmiyataya vidhêyam=adhana yat=prishtam=asmádsióům sva-prajñâm=anussitya tatukathayatârn 28. . kshantavyam=iša tvaya 1123 Raja Il Mahamatê asmäkam tvam-êva mantriņam-agranis-tatkin=ēvamabhidhiyaté 11 Sridharah | Déva saty=apayantara-sambhavê yuddham-anupaya iti dharm-artha-sastravidim samayah 11 Raja ! Bhavêd=evam yady=upâyântaram=atra syật | kimcha durâtmânam Milchchharajam praty=upâyântar-anusaraņê ma 29. hati vrida 11 Sridharaḥ 11 Déva tathapi jagad-êkavîrêņa Hammiren-ksamkhya-sainya-svåmina saha yuddh-avataranaṁ katham anumanyánahe il R4j& 11 Akirtih kapy=uchohaih suhrid-abhayadâna-vrata-hatis tatha dhvamsas=tîrtba-dvija-su manasâm virya-vigamal ! Mam=aitêshu vyastêshv-api [a]sabyėsbu sakalan iman-angi30. kartuh kathayata vidhêyan kimasubhih 1,23 Simhabalaḥ 11 Maharaja ! Svayain chéd-orvisnih samitishu mahA-sAhasa-rasaire ajasram yoddhavyam tad-iha karaniyam kim-aparaih 1 Saśastrair=nihsam khyairevijita-bahu-samkhyais-cha subhagair mad-andhair=matangaih pavana-javanair=vájibhir=api 11 Api (cha] Kshatram dhûma tav=edám-adbhatatamam tva31. t-samnidhiasthiyinań viráním tanushu dhruvam pariņatam yâsyaty=asam khyatatâm Dipid-êkata êva [bhajdra timira-pradhvamsa-dhîra masha]h svikurvanr=iha hi pradipa-nivahô drishţântatâm-asritah 1124 Api cha Yudhyasê svayam-êva tvaṁ samnidhi-sthe-pi chên=mayil 11 dakshina-kuréna sra-bdhi ni[rdilsya 11 Tad-dôshôr-dhig-imam bhảram dhanushi śrân32. tayôr-vrithi 1125 Pravidya protiharan | Déva Turushkarajena prahitah praśânta-vêshab kõ=pi visishța iva pumin-saparichcbhadô dvâri samagatas-tishthati 11 RAJA 11 Sinhabala-Sridharáv=uddisya | Kim-ih-api têna pravêshta vyam 11 . Tau dv&v=api 11 Ko doshỏ raja-sadana h-idam tat-prayôjan-Anurodhatah sarvair api pravêshța vyamaeva 11 33. (Raja) 11 Pratíhára prati | Pravêśaya tarhi drutam II Pratiharaḥ 11 Yad-adiśati dêvah Il iti nirgatya ditëna saha pravisati 11 Dataḥ 11 samantati-valókyat sanandam 11 Ahô sarv-ânga-sundarabhir=vibhậtibhiḥ sampurnam raja-mandiram tatha hi Tha kari-nikarairaih yndhidhyaib purusha-varaireiba viirasundaríbhib/ Tha vi. 34. ou - bhir-narendra-pranayi-janair=iha râjatê nsipu-srih 1126 puro rájánamravalókya sanandádbhutam | Ahô sakala-jana-vilakshamnh kô=py=ayam=apůrva 11 Metre, Bard Olavikriita. » Metre, Skrilavikridita. 23 Metre, Bilchariņt; and of the next verse. 35 Metre, $10ka (Anushtabh). Metre, Pushpitigra.
SR No.032512
Book TitleIndian Antiquary Vol 20
Original Sutra AuthorN/A
AuthorJohn Faithfull Fleet, Richard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages486
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy