SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ FEBRUARY, 1886.) SASBAHU INSCRIPTION OF MAHIPALA. 39 .. -V.69. समरभैरव कैरवस्य ॥ -V. 56. ["] तन्न नाश्चर्यकृत् ।। त्वं पश्यतां हरसि देव मनांसि सश्व -V.64. न्मकल्यभूस्त्वमसि निर्मलताभिरामः। अत्यंबुधि"भवद्धर्यमत्यादित्यं भवन्महः । कोसि प्रसीद वद सगुणरत्नयोनि अतिसिहं भवत्सौर्यमतः केनोपमीयसे॥ -.65. स्व च्छपारिकुलभूषण भूषणस्य ॥ -V.57. केयूर तव भूपाल भुजदण्डे विराजते । धाना परोपकरणाय विसष्टकाय किरीटमिव[वाह्वन्त"]निवासिविजयश्रियः॥ -V.66. सच्छाय जन्मसमलङ्कततुङ्गगोत्र । यदची संतत्य त्रिभुवनगुरोस्तोत्र"मकृथाअहि "विसंध्यमवनीश्वरवन्दनीय स्तदेष[प्रीत स्त्वां ध्रुवमकृत कल्पस्थितिमिह । स्वङ्कोसि सूर्यनृपनन्दन चन्दनस्य ॥ -V.58. यदुरसञ्ज तुज (धवलरविचन्द्रांशुविमला नाधःकृतद्विजपतिन मदान्वितोसि [म लम्ब"व्याजेन क्षितितिलक तारावलिरियं । न स्वम्बि शुद्धहृदय प्रथितो. -V.67. [ ] . प्रमायः। [१] वैतालिकैरियमभिष्टुतेन संपूजितामर्त्यगुरुद्विजेन । त्वं जानु"न क्षतवृषो न जडे कृतास्थ विमुक्तकारागृहसंयतेन वितीर्णभूताभयदक्षिणेन । स्तनास्तु नाथ हरिणोपमितिः कथं ते ।। -V.59. -V.68. नित्यं सन्निहितक्षयः स तमसा प्रायोभिभूयेत स तेनाभिषिक्तमावेण प्रतिजज्ञे इयं स्वयम् । स्वचासाद्भवनैकनाथ हरिणस्तस्योदरेमा)वि[स]- पगनाथस्य संसिद्धिः कन्यायाः सवरा[4]णम् ।। मूर्ति स्तस्य कलड़िता स जडतां धत्ते स दोषाकरि]: तच वयं कृतमनन विवेकभा जा] शब्दस्ते"] विदितस्तथापि नृपते राजा त्वमित्य- [राजात्मजा मवन हारि]"वराय दत्ता। डुतम् ॥ -V. 60. [श्री पद्मनाथसुरमन्दिरमेतदु]एकेनोत्तर गो [महे] विमुखतां पार्थेन नीताः प[२] नीतं समाप्तिमविनासि"यशःशरीरम् ॥ -V.70. व्यासेन स्तुतिरर्जुन स्य विहितेत्यज्ञायि पूर्व किल[1] [१] मर्पिता ब्रह्मपुरी* च तेन शेषान्वि] "धायावनितत्सम्यक्प्रतिभाति संपति पुनः श्रीमन्महीपाल न देवमुख्यान् । स्वामालोक्य सहस्रशो रिपुवलं निनंतमेकं रणे ॥ प्रवर्तित स]चमतन्द्रितेन सृष्टान्नपानरतिधाम्मिकेण ।। -V.61. -V.71. किं वूमोधिक[त] स्वमीश' भवतस्त्वं नीतिपावं परि] श्रीपचनाथस्य स लोकनाथश्चक्रिर्दयं भूपतिचक्रवर्ती। वृत्तान्तं जगतीपते चतसणामात्मप्रियाणां शृणु। नैवेयपाकाय विपकवुद्धिः प्रा[वा] प्रदीपाय च गोव[कीर्तिर्धाम्यति दिक्षु गी[र्गुणवताकृण्ठे लुठल्यावृता दीपः॥ -V. 2. मर्बादारहिता मही द्विज सहङ्गेहे र]ता श्रीरपि ॥ ब्रह्मोत्तर" मण्डपिकासमुत्यं द्विधा विधाय [स्वयमी श्वरेण। -V.62. किं चिन [भुवनैकमाल यदिवं श्रीपचनाथाय वितीर्णमर्जुमर्चच वैकुण्ठसुरेन्धराय ।। ___ मन्दाकिनी पद्मभू -V.73. विलालोकावुद्धरता भगीरथनृपेणानायि निम्नां महीम् ।। आश्चर्यम्पुनरेतदीश यदितो निम्नान्महीमण्डला [] सिनीवादकगा[यनादेर्यथाहतः पावकुलस्य - दू?" कीर्तितर[ जिणी कमलभूलोकं त्वया प्रा तिम् । पिता ॥ -V.63. स पमनायस्य पुरः सममामकल्पयत्प्रेक्षणकाय भूपः। चिवं नाव स लक्षिशस्त्वमकरोः सर्वात्मना विद्विषो -v.74. देव प्रत्यय लोपमा शुविशि खैः संमूच्छितस्या- पाषाणपल्ली प्रविभज्य सम्यग्देवाय सा.नि [प]दानि हवे। पंच। क्रोधाद्धैरव मूत्ति रुल्लसदसिङ्करप्रहारा अत] संपादयामास तथा द्विजेभ्यः सार्धाचविसति." रस्थ त्वं यदनीनशः प्रकृतिमप्ये मुत्तमेभ्यः॥ _v.75. • Read शश्व'. • Read ब्रूहि. 10 Read त्वं वि. 1 Read जातु. " Read प्राविशत्. 1 Read शब्दस्ते. - Read रिपवलं. " Read बमोधिकतत्वमाश. " Read 'दूर्व. " Read अत्यम्बुधि. " Read अतिसिंहं भवच्छौर्यमत:. " Read बाहुन्त. 0 Read गुरोः स्तोत्र. 1 Read प्रलम्ब'. Jam doubtful about these two akaharas, particularly about the first. - Read नाशि. " Read ब्रह्मपुरी. ** This akshara might be read fra. - Read बुद्धि:. " Read अनोत्तर. - Read विशति.
SR No.032507
Book TitleIndian Antiquary Vol 15
Original Sutra AuthorN/A
AuthorJohn Faithfull Fleet, Richard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages446
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy