SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ FEBRUARY, 1886.] [व] स्वेन्दुघुतिडम्परनामी रामाने भ्रमशीलखण्डन-. [वै] ['] भयादमामुव [न्त]: प्रियान्। नूनं शक्रपुरःसरामरवधूसंघाः श्रिये [सां] प्रत [[]] तिये प्रथमतः प [र] वपुः संश्रिते ॥ --V 18. कैर्दृष्टाः क[समस्त ] वांच्छित [फलभ्राजिष्णवः] पादपा गावः कामदुघाः क [कैः क म]नयः कैश्चिन्तितार्थमदाः । [[]ष्टाः कस्य मनोरथा इह न केः पत्यामुना पूरिता वीरोद्यानतट [स्य ] "गुणव] [त]: कल्पद्रुमादीन्य पि ॥ -V. 19. [[ ] स्वा" न पद्मनृपर्ति प [10] •रिरक्षिता भूः [प्रा[प्तोन्यथापि ] यदसौ वत नमभावः । [दोरथ्या]] भिरम्परवनुविपिनेष्य [को] द्य[स्मात्प्रतिक्ष] "णमिति प्रतिपंथिसार्थः ॥ - V. 20. 'भ्रमः कुलालचक्रे [ षु ] लोभः पुण्यार्ज्जनेष्वभूत् । कादिन्यं कुचकुं[भषु ] तf [स्मशा] सति मेदिनीम् ॥ असम्मतोदगुनस्य पीडा सामु निविंत" परिश]तापि । इस्याल" न तु पार्थ तथापि यो वैरिन -V. 21. गाय ॥ -V. 22. सद्यः मु. 30 SASBAHU INSCRIPTION OF MAHIPALA. ["] तापयति [कीर्णरूपो] [वैरिडि पाधिपशिरोमणिनिः [समन्तात् । लोकानुरागय [श ] सामिव वीजवाप विस्तारयां यदसिरास रणाजिरेषु ॥ वने व [इरि नारीणां हैमनीरज [निश्व] यः । शृङ्गाणां तन्मुखे नातो है [म] नीरज [निश्च] यः ॥ -V. 24. प्रजाभर्चा ते C स विषय नदीत्रे संप पूर्णध[[]] ["] -V. 23. विरमयः फलम् ॥ - V. 25. नतिक भून [भ]पन हरेर्द्धर्म्मज्ञेन ब्रिदशस [दृशा] कारितमदः । बाम्बस्यो[चैस्त्वं] कथमिव गिरा यस्य शिखर समारूढः सिंहो मृगमिव [ मृगाङ्क ] स्थमशितुम् ।। -V. 26. [[मासारस्यात्य] [सव"विदुररिस्पानीम [[[ण्डा] प्रात्पावनीयं शशधरघवला वैजयन्तीपतन्ती । निम्नाति भूमिच्छुरितनिजवनोद्देवदेवस्य शम्भी स्वर्गाङ्गङ्गेव पिङ्गस्फुटवि * Read 'डम्बरेण. 23 Read वाञ्छित'. 96 Read श्रुत्या. 97 I am somewhat doubtful about the first two aksharas of those enclosed in the brackets. * Road निस्त्रिंश.. 20 Read इत्याललम्बे. 30 Rond सद्यः स्रु. 31. Road शश्व • Originally वीरोधानितटस्य. 30 Rend दौः स्थ्यान्निरम्बर". 37 कटजटाजूटमध्ये विशन्ती ॥ -V. 27. ["] ततडूयाण्ड" स इहं भविता पङ्कजभव" पुनर्यम्वोढास्मो " वयमिह विमानेन वियति । [सुवर्णाण्ड] [सा]स्तदिदमुररीकृत्य सकलं ध्रुवं संसेवन्ते हरिसदन [ मुच्चैः ]स्थितममी ॥ - V. 28. तुङ्गिन्ना कनकाचलः सुभ" विधावन्तः स्थितः श्रीप [ति ]विभ्राणी" जिससमानु[द] भिजा [वासी) नृसिहान्वितः । निर्माता [य] वृतः समस्तविवु [धै][लेब्ध" प्रतिष्ठैरयं प्रासादश्व ["] धरातलं सममही कल्पं हरेः कल्पताम् ॥ -V. 29. देवेर्द्धसिद्धे द्विजपुङ्गवैषु प्रतिष्ठितेष्वष्टसु पद्मपालः । युवैव देवप्रतिकूलभावात्संक्रन्दना [ङ्गास] नभाग्वभूव" ।। -V. 30. तस्य भ्राता नृपतिरभवत्सूर्यपालस्य सूनुः श्रीगोपाद्रौ सुकृतनिलयः श्रीमहीपालदेवः । यम्प्राप्यैव प्रथितयशसन्तावभूतां सनाथी सौर्यत्यागौ "हरिरविताभावदुस्थौ "चिरेण ।। -V. 31. सृष्टिकर्व्वन्न[मा]त्यानां विप्रा [] णां स नृपः स्थितिम् । प्रलयं विद्विषा [मा.] सीडू" झोपेन्द्रहरात्मकः ॥ - V. 32. यव धामनिधी राज्ञि पालयत्यवनीतलम् । न भास्वान्भास्करादन्यो न राजान्यो विधोरभूत् ॥ -V. 33. कृताभिषेकं स [वृत्तै ] रुपविष्टं नृपासने । मुहारपत्रे[२] [ गायना ] ॥ [स्वामु] इहन्ति शिरसा खलु राजहंसाः सृष्टास्त्वया पुनरिमाः समयावसनाः । नाथ प्रजाः सुमनसां प्रथमोसि कोसि स्वं सिद्धवीररस ता [20] मरसोद्भवस्य ॥ लक्ष्मीपतिस्त्वमसि कचि पाणिद्वयं वहसि भूप भुवं विभर्षि"। श्यामं वपुः प्रथयति स्थितिहेतुरेक स्वसि नीतिविजितो [ज] व माधवस्य ॥ - V. 36. [वं ] पालयस्यनिशमर्थिजनस्य कामं रामः श्रिया त्वमसि नाथ गुणैरनन्तः । सर्पण: शनितिविद्विषापत्यं त्वं कोसि सच्चरितहाल हलायुधस्य ॥ ख्याता रतिस्त [व नि]जंप्रमदासु नित्यं रूपन्तवातिश "Bond 40 Read शौर्यत्यागी. 4. Read °सीडू"." 30 Read भाग्वभूव. -V. 34. 34 Read 'तनोर्देवदेवस्य. 33 Read तदेतद्ब्रह्माण्डं. 3. Read पङ्कजभव.. 30 Read ° वोढास्मो. 30 Read शुभ 37 Rend विभ्राणो.. • Rend दुःस्थौ. as Read] विभर्षि. -V. 35. -V. 37.
SR No.032507
Book TitleIndian Antiquary Vol 15
Original Sutra AuthorN/A
AuthorJohn Faithfull Fleet, Richard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages446
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy