SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ 86 THE INDIAN ANTIQUARY. [FEBRUARY, 1888. I trust I shall not be blamed for having , यहीरव्रतपूरका" समचरस्पोडोषणाडिण्डिमः ॥ omitted from my translation the verses 35-60. -V.6. A literal translation of these verses, which नचालतः किल केनचिदप्यहञ्जगति भूमिभृतेति कुतू. frequently remind one of passages in the हलात् । Kailambari and Vasavadatta, would have been तुलयति स्म तुलाप रु]षैः स्वयं स्वमिह य[सविधुimpossible or would have required more notes अहिरण्मयैः ॥ -V.7. than the verses deserve. Besides, to the Sans- ततो रिपुध्वान्तसहस्रधामा नृपोभवन्मkrit scholar those verses will offer no difficulty; [] गलराजनामा। and for the historian unacquainted with Sans- य ईश्वरैकप्रणतिप्रभावान्महेश्वराणाम्प्रणतः सहस्त्रैः ।। krit the short abstract of their contents which -V.8. I have inserted between the translation of vy. श्रीकीर्तिराजो नृपतिस्ततोभूयस्य प्रयाणेषु चमूसमुत्यैः। 34 and 61, will, I believe, be sufficient. धूलीवितानःसममेव चित्रं मिवस्य वैवर्ण्यमभूहिषश्च ।। TEXT.' -1.9. First Part. किं बूमोस्य कथा ड]तं नरपतेरेतेन सौर्याब्धिना" __ ओं. दण्ड] मालवभूमिपस्य समरे संख्यामतीतो जितः। औ नमः पद्मनाथाय ॥ यस्मिन्भिनमुपागते दिशि दिशि वासाहर्षोत्फुल्लविलोचनैर्दिशि दिशि प्रोडीयमानं जन स्करामच्युतः मंदिन्यां विततन्ततो हरिहरव्रह्मात्पदानि क्रमात् । । __मीणाः स्वगृहाणि कुन्तनिकरैः संच्छादयां"चश्वेतीकृत्य यदात्मना परिणतं श्रीपमभूभृद्यशः क्रिरे॥ -V.10. पायादेष जगन्ति निमलवपुः श्वेतानिरुद्धश्चिरम् ॥ अद्भुतः सिंहपानीयनगरे येन कारितः। -Verse 1. कीर्तिस्तंभ इवाभाति मासादः पार्वतीपतेः।-V.11. मौलिन्यस्तमहानील]शकल: पातु वो हरिः। दर्शयन्निव केशस्थनव तस्मादजायत महामतिमूलदेवः ["] पृथ्वीपतिर्भुवनपाल इति प्रसिद्धः। जीमूतकर्णिकाम् ।।-V.2. मुक्ताशैलच्छलेन क्षितितिलकयशोरासिना निम्मितीय आनन्दयञ्जगदनिन्दितचक्रवर्ति चिट्ठरलंकृततनुर्मनुतुल्यकीर्तिः॥ -V. 12. न्देवः पायावुषायाः पतिरतिधवलस्वच्छकान्तिजगन्ति । यस्य वस्ता[न्य भूपालां साम्पालयतः म[न्वा]नः सर्वथैव विभुवनविदितं श्यामतापहवं यः । प्रभो। घस्वं वर्णचिहं मुकुटतमिलनीलकान्या विभ भुवन्नैलोक्यमलस्य निःसपबमभूज्जगत् ॥-V. 13. सिं"। -V.3. राज्ञी देवव्रता तस्य हरेल [क्ष्मीरिवाभवत् । इदं मौलिन्यस्तं न [भ]वति महानीलशकलं तस्यां श्रीदेवपालोभूत्तनय[स्तस्य भूपतेः॥ -V.14. म मुक्ताशलेन स्फुरति घटितश्चष स्यागेन कर्णमजय[त्पार्थ कोदण्डविद्यया। भगवान् । धर्मराजञ्च सत्येन [स] युवा विनयाश्रयः।। -V. 15. उषाकणोत्तंसीकरणसुभगं नीलनलिनं सूनुस्तस्य विशुद्धबुद्धिविभवः"पुण्यैः प्रजानामभूवहत्यद्याप्यस्याश्चिरविरहपाकृततनुः॥ -V.4. न्मान्धातेव [सचक्रवत्तितिलकः श्रीपञपालः प्रभुः। आसीवीर्यलघूकृतेन्द्रतनयो नि:शेषभूमीभृता. मत्स्वाम्येपि कम्वयः"कच्छपघातवंशतिलकः क्षोणीपतिर्लक्ष्मणः। प्रवृत्तिरपरस्येतीव यश्चिन्तययः कोदण्डधरःप्रजाहितकरश्चक्रे स्वचित्तानुगा न्दिग्यावासु मुहुः खरांसुमरुणसान्द्रेश्चमूरेणुभिः१। जामेकः पृथुव[स्पृथू]नपि हाल्पा टप] पृथ्वीभृतः।। -v. 16. -V.5. कृत्वान्याः स्ववशे दिशः क्रमवशा[दाशाक्षिणा सस्माइजधरोपमः क्षिति मुक्षिप्ताचलसत्रिभानविरतं [यरस]न्यवाजिवजैः। [] पतिः श्रीवजामाभव उडतान्पततः पयोधिमभितः संप्रेक्ष्य रेणूत्कराहुरोजितवाहु दण्डविजिते गोपाद्रिदुग्गै[य]धा। न्भूयोप्युटसेतुवन्धन"धि[या वस्यति नक्तश्चराः॥ निर्व्याजम्परिभूय [गाधि]"नगराधीशप्रतापोदय -V.17. ' From the ink-impression. • Rend मास्पदानि. ing akshara is clearlyr, not च. . Read Pag: 20 Read far." Read fruta. in Read ब्रूमोस्य. " Read शौर्याम्धिना. » Rend संछादयां. " Rend 'बुद्धिविभवः.. " Rend भृतां वन्द्यः . P Rend बाहु. • Read खरांशुमरुणत्सान्द्रश्च मूरेणुभिः; the akshara si may · The reading is certain. have been altered to दै. " पूरक: I am nomewhat doubtful about the first | The follow. I " Read 'बन्धन akshara; it loola to me like,altered to []
SR No.032507
Book TitleIndian Antiquary Vol 15
Original Sutra AuthorN/A
AuthorJohn Faithfull Fleet, Richard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages446
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy