SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ NOVEMBER, 1886.]] VALABHI INSCRIPTIONS. 389 Bêrûni's statement that the Gupta era began in Saka-Samvat 241. Strict proof that the MAlava era really is the Vikrama-Samvat, and that the Kumâragupta of the Mandasêr inscription is the Kumaragapta of the Gupta line, has still to be furnished. But the probability that these assumptions are correct, is very strong. TEXT. First Plate. 1 भी स्वस्ति विजयस्कन्धावारागरुकच्छवासकापसभप्रणतामित्राणां मैत्रकाणामतुलबलसम्पन्नम2 ण्डलाभोगसंसक्तमहारशतलब्धप्रतापात्यतापोपनतादानमानार्णवोपार्जितानुरागावनुरक्तमौल भृतश्रेणीबलावाप्राज्यश्रियः . परममाहेश्वरश्रीभगळवष्यवच्छिन्नराजवशान्मातापितृचरणारविन्दप्र4 पतिप्रविधौताशेषकल्मषः शिवापभृति खड्गद्वितीयबाहर समदपरगजघटास्फोटनप्रकाशितसव5 निकप[:] तव्यभावप्रणतारातिचूडारवप्रभासंसक्तपादनखरदिमसहतिः सकलस्मृतिप्रणीतमार्गसम्बक परिपा6 लनप्रजाहदयरञ्जनान्वर्थराजशब्दो रूपक्रान्तिस्थैर्यगाम्भीर्यशुद्धिसम्पतिः स्मरशशाङ्कादिराजोदधिविदशा7 गुरुधनेशानतिशयानः शरणाशताभयप्रदानपरतया तृणवदपास्ताशेषस्वकार्यफलमार्थनाधिकार्य8 प्रदानानन्दितविहत्महत्पणबिहदयः पादचारीद सकलभुवनमण्डलामोशप्रमोदः परममाहेश्वर१ श्रीगुहसेनस्तस्य सुतस्तस्पादनखमयूखसन्तानविसतमाहवीजलौघप्रक्षालिताशेषकल्मषः प्रविशतसह10 सोपजीव्यमानसम्पपलोभादिवाश्रितः सरभसमभिगामिकैर्गुणैस्सहजशक्तिशिक्षाविशेषविस्मापिताखिलधनु11 औरः प्रथमनरपतिसमतिसृष्टानामनुपालयिता धर्मदायानामपाकर्ता प्रजोपघातकारिणामुपलवानां वर्ण12 बिता श्रीसरस्वत्योरेकाधिवासस्य सङ्हतारातिपक्षलक्ष्मीपरिभोगदक्षविक्रमी विक्रमोपसमाप्तविमल पास्थिवश्री[] 13 परममाहेश्वरः श्रीधरसेनस्तस्य मुतस्तपादानुध्यातः सकलजगदानन्दनात्यदुतगणसमुदयस्थगितसमन विकण्ड]14लः समरशतविजयशोभासनाथमण्डलामातिभासुरतरान्सपीठोबूढगुरुमनोरथमहाभारः सध्वविद्यापरा15 बरविभागाधिगमविमलमतिरपि सर्वतस्सुभासितलवेनापि मुखोपपादनीयपरितोषः समप्रलोकागाध16 गाम्भीर्यहृदयापि सुचरितातिशयसुव्यक्तपरमकल्याणस्वभावः . खिलीभूतकृतयुगनृपतिपथविशोधनाधिगतो. 17 इप्रकीर्तिर्द्धानुपरोधोज्ज्वलनरीकृतार्थसुखसम्पदुपसेवानिरुधादित्यहितीयनामा परममाहेश्वरः श्री शीलादित्यः 18 तस्यानुजस्तपा मनुष्यात[:] स्वयमुपेन्द्र गुरुणेव गुरुणात्यादरवता : समनिलपणीयामपि राजलक्ष्मी स्कन्धसतां परमभद्र 19 व पुर्यस्तदाज्ञासम्पादनकरसतयेवोहहन्खेदसुखरतिभ्यामनायासितसत्वसम्पत्ति प्रभावसम्पदशीकृत20 नृपतिशतशिरोरत्रच्छायोपगूढपादपीठोपि परावज्ञाभिमानरसानालिङ्गितमनोवृत्तिः प्रतिमकां परित्यज्य 21 प्रख्यातपौरुषाभिमानैरप्यरातिभिरनासादितप्रतिक्रियोपायः कृतनिखिलभुवनामोदविमलगुणसदहतिप्र22 सभविषदितसकलकलिविलसितगतिर्नीचजनाधिरोहिभिरशेयहोपरनामृष्टात्युनतहदयः, प्रख्यातपौरुषास्त्र23 कौशलातिशवगणतिथविपक्षक्षितिपतिलक्ष्मीस्वयंमहप्रकाशितप्रवीरपुरुषः प्रथमसंख्याधिगमः परममाहेन्चर24 श्रीखरमहस्तस्य तनयस्तत्पादानुभ्यातः सकलविद्याधिगमविहितनिखिलविहञ्जनमनःपरितोषातिशयः सत्वस25 म्पा त्यागौदार्येण च विगतानुसन्धानाशमाहितारातिपक्षमनोरथामभङ्गः सम्यगुपलक्षितानेकशास्त्रकला26 लोकचरितगहरविभागोपि परमभद्रप्रकृतिरकृत्रिमप्रश्रयविनयशोभाविभूषणः समरशत27 जयपताकाहरणप्रत्यमोदपबाहुण्डविध्वन्सितनिखिलप्रतिपक्षोदयः स्वधनुःप्रभावपरि28 भूतास्वकौशलाभिमानसकलनृपतिमण्डलाभिनन्दितशासनः परममाहेश्वरः श्रीधरसेनस्तस्वानुजः ___Second Plate. 29 तत्पादानुभ्यातः । ___ सचरितातिशयितसकलपूर्वनरपतिरतिदुस्साधानामपि प्रसाधयिता 30 विषयाणां मूर्तिमानिव पुरुषकारः परिवृद्धगुणानुरागनिभरचित्तवृत्तिभिम्मनुरिव स्वब31 मभ्युपपनः . प्रकृतिभिरधिगतकलाकलापः कान्तिमानिवृतिहेनुरकलङ्क - कुमुदनाथः प्राज्यप्र32 तापस्थगितदिगम्तरालपध्वन्सितध्वान्तराधिस्सततोदितस्सविता प्रकृतिभ्यः परं प्रत्ययमय॑वम्तमतिबहतिय Lane 1, road . L. 2, read 9984 . L. 7, read L. 11, read agere. L. 14, read 1°. L. 16, read भरणागता. L8, rend 'लाभोग, L. 10, rend °माभिगामिसभाषित . L. 28, road प्रथमपुरुष. L. 30, read भिर्मनु ।
SR No.032507
Book TitleIndian Antiquary Vol 15
Original Sutra AuthorN/A
AuthorJohn Faithfull Fleet, Richard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages446
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy