SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ OCTOBER, 1886.) BHAGALPUR PLATE OF NARAYANAPALA. 305 Readings of Dr. R. Mitra's Transcript. Lines. Reading of the original plate. तीरभक्तकक्षवैषविकासम्बडा 29 वीरभुक्तौ । कक्षवैषविकस्वसम्बना राजरानक 30F राजराजनक महादोःसाधसाधनिक 324 महादौःसाधसाधनिक कोषपाल कोहपाल दुतपेषणिक, अमित्वमान दूतमैषणिक, अनित्वा]मान गोवरण, कलाट गौडाहम, कर्णाट वृणप्रतिगोचर दबूतिगोचर सरधोपचारः सदशापचारः प्रयास्कः प्रमाधः अमान भूमेन धर्मानुशाकिन, भुक्ता धर्मानुशासिनः, दत्ता पष्टि पर्टि वेदान्तरस, अपीती(ति) वेदान्तैरथम, अधीती भूमिणानां 521 दक्षिणानां मयदान' 53 महासेन Text. First Side. 1 भी स्वस्ति | मैत्रीङ्कारुण्यरबप्रमुदितहृदयः 2 प्रेयसीं सन्दधानः सम्यक्सम्बोधिविद्यासरिदम3 लजलक्षालिताज्ञानपद्धः। जिस्वा यः काम4 कारिप्रभवमभिभवं शाश्वतीम्प्राप शान्तिं स श्रीमान्लोकनाथी जब5ति दशवलोऽन्वच गोपालदेवः ।। [१] लक्ष्मीजन्मनिकेतनं समकरी वोढुं क्षमः माभरं पक्षच्छेदभयादु. 6पस्थितवतामेकाश्रयो भूभृतां । मर्यादापरिपालनकनिरतः धीर्यालयोऽस्मादग्धाम्भोधिविलास7 हासिमहिमा श्रीधर्मपालो नृप। [२] त्रिवेन्द्रराजमभृतीनरातीनुपाजिता येन महोदयश्रीः। दत्ता पुनः 8 सा वलिनार्थयित्र चक्रायुधायानतिवामनाय ।। [३] रामस्येव गृहीतसत्वतपसस्तस्थानुरूपो गृषैः सौमित्ररुदपा दि तुल्यमहिमा वाक्पालनामानुजः । यः श्रीमानवविक्रमैक्रवसतिर्धातुः स्थितः शासने शून्याः शत्रुपताकिनी10 भिरकरोदेकातपत्रादिशः।। [४] तस्मादुपेन्द्रचरितैर्जगतीम्पुनानः पुको बभूव विजयी जयपालनामा । धादि11 पां शमविता युधि देवपाले य: पूर्व भूवनराज्यसुखान्यनैषीत् ।। [५] यस्मिन्धातुर्विदेवादलवति परितः प्रस्थिते 12 जेतुमाशाः सीदनाव दूरात्रिजपुरमजहादुरकलानामधीशः। भासासके चिराब प्रणविपरितो विध. 13 चेन मूर्धा राजा प्राग्ज्योतिषाणामुपशामितसमित्सयां यस्य चाज्ञां ।। [१] श्रीमान् विषहपालस्तत्सून रजात. _ शबीरे14 व जातः। शत्रुवनिताप्रसाधनविलोपिविमलासिजलधारः ॥ [७] रिपको बेन गुवीणां विपदामास्पदीकृताः [0] पुरुषायु. 15 पदीर्घाणां सरक सम्पदामपि ॥ [6] लज्जेति तस्य जलधेरिव जहुकन्या पनी वभूव कृतहैहयवंशभूषा । यस्याः शुची16 निचरितानि पितुश्च वंशे पत्युश्च पावनविधिः परमो बभूव ।। [९] दिक्पालैः क्षितिपालनाव दधतं देरे विभकाः 17 श्रियः श्रीनारायणपालदेवमसजत्तस्यां स पुण्योत्तरं । यः क्षोणीपतिभिः शिरोमणिरुचालिष्टाडिपीठोपलं न्वा योपा18 तमलञ्चकार चरितः स्वैरेव धर्मासनं ।। [१०] घेतः पुराणलेख्यानि चतुर्वर्गनिधीनि च । भारिप्सन्ते बत स्त्वानि चरितानि महीभृतः ।। [११] 19 स्वीकृतमजनमनोभिः सत्यापितसातिवाहनः सूक्तैः। त्यागेन यो म्बधत्त अवामनरामकथां ।। [१२] भवा वरातिभिर्वस्व रण .E. Mitra calls this person MéghadAsa on p. 384, and Madgadags on p. 410. The granted village is spelled Makatika on p:384, Makutika (correctlsj on p: 40s th, and twion Mukutika on p.409. Onp.400ahaardyatana is translated by thousands of temple (read" thousand templea"); while on p. 884 the reader is made aoqusinted with ".divinity named Sahasrah," which owo ite origin to the same word wahaerdyatana. On p. 408, we are told that the words anga rdjan mean "O king !" and on p. 395, that NarayanapAls is called "the lord of Aoga" in the Bhagalpur grant, while in reality the expression Angaraga refers to the mythical king Karne. Variatio delectat ! • Read भु. • Road .
SR No.032507
Book TitleIndian Antiquary Vol 15
Original Sutra AuthorN/A
AuthorJohn Faithfull Fleet, Richard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages446
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy