SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ 70 THE INDIAN ANTIQUARY. [MARCH, 1885. ["] namtard Saumyê=bd8 Śråvaņê mâsi sita-pakshe dvadaśyam Guruvarê Sri Kamnhara dévasya mahård("] jasya Bich-ågrajó Malliset[t]y-akhy mahâmâtyah kataka-yâtråyån Bhimarathyam Paumdari[*] ka-kshêtre éri-Vishņu-samnidhau Véņugrâma-désa-sthan TÂmbrapuri das-adhika sata-vrittiḥ prakalpya ashtabhô["] ga-samasra(sta)-tējah-sabita[ro] sarva-namasy&m prasiddha-chata[h*]-sim-mudritâm éri-Kanharadêvasya râjño ("] rájy-Abhyuday-Artham nând-gôtrebhyô vrâ(brá)hmaņēbhyaḥ sadakshiņam dhard půrvaka pradattavận [ll] Tasya [") patró mahamatyas-Chau[m*]ạisetţih râjñaḥ samipaṁ gatvå pitul sarv-adhipatyam rajñó labdhvá Véņugråma[*] désa-stha Tambrapari mama pitrå brâhmanêbhyê datt=éti tasya râjõð nivêdayitva t êna râjña ma[*] y=aiva datt-êti labdh-abhyanajñaḥ têbhyo brâhmaņebhyaḥ ashtabhôga-têjah samanvitam sarva-namasyam ["] tâvra(mra)-sâsanam Chau[m*]disettiḥ dâpayitva pitar-dharmam=å-chaṁdr-arkam susthiram ksitavân || Chha || Tasmai sarva[*] tah svasty=astu || Chha || Tataḥ tasyaḥ TA[**]brapuryâh pratigra(gri)hitriņam brahmananam gôtra-guna-nåmâni [*] kramêņa likhyamtê | Chha | Svasti || Chha | Vasishthagotriya Lakshmidharabhattopadhyâya-suta-Nård[] yaṇabhattopadhyâyaḥ || Tasya putrah Lakshmidharakramitaḥ || Vasishthagôtriya Våmanakramita-su[*] ta-Narayanabhattopadhyâyah . Å trêyagotriya-Ru(ri)garthada-Dugganabhattopadhyâya sata-Kri(kri)["] shṇabhattopadhyâyaḥ || Tasya putrah Dugganabhattopadhyâyaḥ || Kåśyapagôtriya Kávadêvapa["] ttavartta(rddha)na-suta-Ráméivarapattava[r*]ddhanah | Agastyagðtriya-acharya Kesavabhattpådhyâya-sata[*] dasagranthi-Madhavabhattopadhyâyah Tasya bhrata vedartha-Naranabhatt padhyâyah || Atre. ["] yagộtriya-Brahmadêvapatavarddhana-sata-Nåråyanapattavadda(rddha)nah Tasya bhrata Sridharapatta[*] vardda(rddha)nah | Jâmadagnyâ(gnya) Vatsagotriya-Jakkadérabhattopadhyâya-sata Sridharabhattopadhyâyah | Ka["] éyapagộtriya-Sridharabhaktôpådhyâya-sata-sri-Bhagavata-Kalidôvabhattopadhyâyah N Å trêya["] gôtriya-Narayaņakramita-suta-Adhvari-Basavanabhattopadhyâyah || Bhâradvajagộtriya["] Närada(?)-sata-Kamadevaghaisaḥ | Vasishthaga(go)triya-Bhaskara-sata-Ramadevaghaisah | Bharad vajagðtriya Second plate; first side. ["] Brahmadêvakramita-suta-Sômêśvarak[r* Jamitaḥ || Kaśyapagtriya-La[] kshmidharabhattopadhyâya-suta-Ś6(S)mêsvarabhattopadhyâyah | Bharadvajagô["] triya-Vámadóvapattavarddhana-suta-Vishmpattavarddhanaḥ || Bhargavagotriya["] Médhậvi-Ghalisasa-suta-Gôpâlapattavarddhanaḥ || Tasya bhrátå Utratta)ma-kramitah ["] || Tasya satah Visvanatha-Ghai(gha?)lisåsah Vasitha (shtha)gôtrîya-Dêvana pattavarddhana-suta-Samkara. {") chârgah | Tasya Butah Chaudarayapattavarddhanals || Vasishthagðtriya-Jaita samrma'pathaka-suta-Ravaladêvapa • Read Kanhara. . Read sarma.
SR No.032506
Book TitleIndian Antiquary Vol 14
Original Sutra AuthorN/A
AuthorJohn Faithfull Fleet, Richard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages418
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy