SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ 68 THE INDIAN ANTIQUARY. [MARCH, 1884. [7] यन्ते भूमिदार्य हन्ति यैः [11.] कन्यामेकं [गन]किं भूम्यामप्येकमंगुलं । हरं नरकमायाति यावदानूतपूर्वः [1] [8] यानीह दतानि पुरा नरेन्द्रैर्दानानि धर्म्मार्थयशस्कराणिः [1] निर्माल्यनिष्ठीवसमानि तानि तानि को नाम साध्धु [10] यः सर्झराजकीयानामहस्तक्षेपणीयो आचन्द्रा - 'त्तदे कपक्षितिसारयतममकालीनः पूर्वेद [] पुनराददीतः [11] स्वदता परदतां वा यनाद्रक्ष नराधिप [1] मही महिभुजां श्रेष्ट दाना - योनुपालनंः [11] बहु [1] बदायब्रह्मदायरहितोभ्यन्तरसिध्या सकनृपकालातीतसवरतैस्वष्टसु दहोतरेषु चैत्रे अमाना[1] स्या स्यग्रहणवगिः स्यादकातिसर्गेण बलिचरुवैश्वदेवाभिहोत्रानुष्टानादिकृयोत्छर्पणार्थं [] पतिपादितस्तदसुतया ब्रह्मदायधिल्या भूज्जतो [1] श्रीयमनुचिन्त्यमनुश्यजीवितं चः [1] अतिथिभोजयत कृशतो कर्षयत प्रतिदिशतो वा न मलमनोभि[रात्म ]नीनेन हि पुरुशै परकीकेनापि र्त्तयो विलोप्या [11] [1] भिव्वसुधा मुक्ता राजभि सगरादिभि [1] यस्य यस्य यदा भूमि तस्य तस्य तदा फलं : [1] इति कमदलांविन्दुलोल [+] परिपंथना कार्याः तथागामिनृपतिभिरष्मालेर [10] दूतकोत्र महत्तमसर्वाधिकारे वाह्मण भयक न्येन सहस्रमेकेन पालनीयो ईमो नान्माः लिखितं चैतन्मया महासन्धिविग्र [15] [ह][धिकारी श्रीजज्जकेन श्रीकलुकसूनुना इतिः ।। स्वहस्तीयं मम श्रीमद [14) कालवर्षश्रीकृष्णराजस्यः ॥ [8] विपटनसीमा । उत्तरत वसुहारिकग्रामसीमा । एवं चतुरापाटनीपलक्षित सो परिक [2] र ससीमापार्यन्त सवृक्षमालाकुल सदन्डदशापराधः सधान्यहिरन्यादेयोचाटभटप्रवेस्य वातेतरी [15] तृभि स्कन्धकै देया प्रथमं भाद्रपदे द्वितीयं कार्तिके तृतीय माघे : एभि स्थित्या सर्व्वराजकी - [10] यै पालनीयः न केनापि परिवन्धना कार्याः आगामिनृतिभिरष्मद्वश Plate III. [1] जैरन्यैव्र्व्वा सामान्य भूमिदानफलामित्यवधार्य विलीलान्यनेत्येवमणि तृणाल मज [१] लविन्दुचंञ्चलं च जीवितमाकलज्य स्वदायनिविँसो अष्मदायानुमन्तव्य पालयित[3] व्यश्चः यश्चाज्ञानतिमिरपटल वृतमतिराच्छिद्यदाच्छिद्यमानमोदेवः स पन्चभिर्महापातके रुप[प] [4] तकैश्चः सयुक्त स्यः उक्तं च भगवाताा वेदव्या सेन व्यासेन [1] षष्टिवर्षसहस्राणि सर्गे तिष्ठति भूमि [+] द [1] आछत्ताः चानुमत्ता च तान्येव नरके नसेः [1] अमेरपत्य प्रथम सुवर्ण भूलें ष्णवी सूर्यसुताश्च गावः [1] लोक [] त्रयं तेन भवेधि दत्तं य कांन्चनं गांन्च महिन्च दद्यात् [।।] विद्ध्याटवश्वतोयासु शुकाकोटरवासिन [1] कृष्णाहयो हि जा ss Plate III, line 5, भू° badly executed. Line 6, कोटरवासिन has been corrected by the engraver from कोटरावासिन.. The metre of this fragment seems to have been Vasantatilaka. "Metre of the fragment sardala. The beginning of the Corrected transcript of the parts important of the grant. [ Plate IIa, line 13 : ] श्रीदन्तिवर्मण.... तस्य.... ****** प्रतापः ।। २० ।। * यस्यानेकनरेन्द्रवृन्दविनुतस्यापू [र्व ] सुत...... प्रबल 26 [अं][द्विपद्मयः । प्रोत्खातासिलता [प्रहार ] दलितद्विड्दन्तिकुम्भस्थलः भूरः सज्जनवत्सलः सुसरल -1138 1125 पीतमथो यशश्च ।। २२ ।। येन खद्दितीयेन वलभनृपस्य पश्यतः । उज्जयिन्यां रिपजिला दूरमुन्तम्भितं यशः ॥ २३ ॥ तेनेदमनिलामालोक्य जीवितमसारम् । क्षितिदानपरमपुण्यः प्रवर्तितो धर्मदायोयम् ॥ २४ ॥" स च समधिगताशेषमहाशब्दमहा[सामन्ता ]धिपतिश्रीमदकालवर्ष श्रीकृष्णराजः सर्वानेव समनुबोधयत्यस्तु वः संविदितं यथा मया श्रीअङ्कलेश्वरावस्थि[ते] ]न मातापित्रोरात्मन वैहिकामुष्मिकपुण्ययीमि. ......... first and third padas reminds of stanss 21 of No. III. 30 These seven syllables must have belonged to a stanza in Upajati or Vacantatilaka. 7 Metre of stanss 23 Anushtibh. The second páda in irregular. Stanss24 No. III, 48.
SR No.032505
Book TitleIndian Antiquary Vol 13
Original Sutra AuthorN/A
AuthorJohn Faithfull Fleet, Richard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages492
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy