SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ 158 THE INDIAN ANTIQUARY. [JUNE, 1884. [१] धश्रेणीष्टदानोत्सुकाः । [२५] विख्यातचर्येषु नृपेषु तेषु श्रीरं["] गराज()शिशशिरांशुरुव्याः । विश्वत्रये विश्रुतकीर्तिरा-25 [१] शीत् सौरेषु शालेष्विव पारिजातः । [२६] श्रीरंगराजस्य त[१] पोविशेषः संतोषणश्शेषगिरीश्वरस्य .] कारुण्यभूमा . क[10] मनीय्यशोभौ पुत्रावहतां पुरुहूतभोगी । [२०] पेदवेंकट["] द्रपिनवेकटाधिराडितिनामको प्रकृतिपालनोत्सुको [1] खरदूषणप्रहतिदक्षिणाबुभौ ददतः प्रमोदमिव राम[11] लक्ष्मणौ । [२८] श्रीशाली पेदवेंकटेद्रनृपतिर्जेष्टो वयोभिस्त["] योशौर्यौदार्यगभीरताधतिकलापूर्वैश्च सर्वैर्गुणः [1] यस्यारातिनपालभेदनकलायात्रासु । सेनारजः परै["] भूर्जलधिर्भवेदिति हरिश्चित्तेश्च धत्ते स्थिति । २९] श्रीरंगरा["] जेंद्रकुमाराकस्मिन् (1) वीरोत्तमे वेंकटदेवराये ] पटा[10] भिषेके पेनुगोडराज्ये (1) तदाभिषिक्ताश्शुधियोपि हेना [[३०] [19] ख्यातस्तस्य पितामहानुजतया श्रीवेंकटाद्रिक्षमापा[११] लश्रीललनास्वयंवृतपतेः (1) जातानुकंपास्फदं । Plate III B. ['] आसीदुद्धतशत्रुगंधकरटिप्रध्वंसबी व्रतो (1) हर्य-26 [e] क्ष: कविलोकरक्षणकलाप्रत्यग्रभोजाकृतिः । [३२] तस्य ] श्रीरंगपतिक्षोणीपतिरात्मभूर्गुणाब्धिरभूत् । यश्यौदार्य[*] महिमा कल्पतरुः कापि नंदने वसति । [३२] राज्ञस्तस्य गुणा[१] दुतस्य सुकृतेः प्राचीनजन्मर्जितैः (1) पुत्रोभूत्पुरुहूतक[७] ल्पमहिमा (1) गोपालराजाग्रणीः । सर्वेषां विदुषां समी[१] हितफलं दत्वा जगत्यां स्वयं (1) यो विस्मरयति स्म दान[9] चतुरान् भोजादिमान् पाथिवान् । [३३] सोयं प्रियासहत्तर[१] सकती तपोभिराराध्यद्वेकटशैलनायं 0 प्रीतस्तदानी[10] मगदीदभीष्टदायी स देवः कृपयातमेनं । [३४] पुत्रस्सन् धरणी[1] मवाप मधुना श्रीरंगरायाभिधो विख्यातश्विनवेकटेंद्र. [19] नपतेरुप्रैस्तपोवैभवः । पूर्व श्रीवसुदेवभूर्वलरिपोः कृष्णा[1] भिधोहं यथा नंदः प्रागिव तं सुतं कलयतां श्रीरंग[14] रायाभिधं । [३५] श्रीरंगेश्वरदत्तराज्यमहिमा श्रीरंगरा[1] यायणी पादांभोजविनंबभोजमगधक्ष्मापापित[16] प्राभतः । सर्वेषां . पृयुवीभुजामधिशिरो विन्यस्तपादां[v] बजः पृथ्वीं पालयते नयेन महता सप्तार्नवी मेघला [| ३६] ["] वारासिगांभीर्यविशेषधुर्यचौराशिदुगकविभाळ["] वर्यः पराष्टदियायमनः प्रकामभयंकरशार्डधरांत" L. 7, read 4: L. 8, read rett, L. 9, read * Plate III B. L 1,read Tanat. L. 8, road . संतोषिणः. L.10, rend कमनीय', वभूता. L.P, read | L.s, rend सुकृतेः, जन्मार्जितः L.7, rend विस्मारयति °णावुभौ. L. 18, read ज्येष्ठो. L. 14 road °स्तयोः- L.8, rend पार्थिवान्, चरः. L. 10, rend "यार्तमेनम्. L. 12, L.17, read कुमारके, पहा. L. 18, read षिके, read 'वैभवैः; ther over the a of 'बल' obliterated. L. 16, गोण्ड', काःसु. L. 20, rend °पाल पतेर्जातानुक- read 2014. L. 16, read great. L. 17, read aerofa म्पास्पदम. | खलाम्. L. 18, road वाराशि. L. 19, rend करः शा . सहतर श्रीरंगरुपयातमेन पतेरुप्रैस्तपोवना
SR No.032505
Book TitleIndian Antiquary Vol 13
Original Sutra AuthorN/A
AuthorJohn Faithfull Fleet, Richard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages492
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy