SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ 156 THE INDIAN ANTIQUARY. [JUNE, I884. नरें Transcript. Plute I. [1] श्रीवेंकटेशाय नमः । यस्य संपर्कपुण्येन नारीर[*] नमभूच्छिला । यदुपास्यं सुमनसां तद्वस्तुद्वंद्वमा["] श्रये । [१] यस्य द्विरदवक्त्राद्याः पारिषद्याः परश्नतं [0] वित्रं [*] निघ्रति भजतां विष्वक्सेनं तमाश्रये । [२] जयति क्षीरज["] लधेर्जातं सव्येक्षणं . हरेः । आलंबनं चकोराणाम[°] मरायुब्करं महहः । [३] पौत्रस्तस्य पुरूरवा बुधसुतस्त 20 ['] स्ययुरस्यात्मजस्संजजे नहुषो ययातिरभवत्तस्माच्च [ ] पूरुस्ततः । तद्वंशे भरतो बभूव नृपतिस्तत्संततौ नुः । [9] तनुर्यो विजयोभिमन्युरुदभूत्तस्मात्परीक्षिततः । [४] नंद[१] स्तस्याष्टमोभूत्समजनि नचमस्तस्य राज्ञच्चलिक["] मापस्तत्सप्तमश्रीपतिरुचिरभवद्राजपूणे [1"] द्रः । तस्यासीद्विज्जलेंद्रो दशम यिह नपो वीरहेमा[13] लिरायस्तार्तीयीको मुरारी कृतनतिरुदभुस्तस्य [*] मायापुरीशः । [4] तत्तुय्योजनि तातपिनममहीपालो नि[] जालोकन- (I) प्रस्तामित्रगणस्ततोजनि हरन् दूर्गाणि स. [1] ताहितात् । अन्हैकेन स सोमिदेवनृपतिस्तस्यैव जज्ञे ["] सुतो (1) वीरो राघवदेवराडिति ततश्रीपिनमोभुनृपः । [६] [1"] आरवीटिनगरीविभोरभुतस्य बुक्कधरणीपतिस्सु[1] तः । येन सालुवनृसिंहराज्यमप्येधमानमहसा Plate II A. [1] स्थिरीकृतं । [७] स्वकामिनीस्वतनुकांतिभिराक्षिपंती (1) बु.। [१] कावनीपतिलको बुधकल्पशाखी । कल्याणिनी कमलना. [3] भ यिवब्धिकन्यां (1) बलांबिकामुदवहद्बहुमान्यशीलां । [८] सुते[] व कलशांबुधेस्सुरभिलाशुगं माधवात्कुमारमिव शंक[६] रात्कुलमहीभृतः कन्यका । जयंतममरप्रभोरपि शचीव [७] बकाधिपाश्रुतं (1) जगति बल्लमालभत रामराजं सुतं । [९] श्रीरा[1] मराजक्षितिपस्य तस्य चिंतामणीरर्थिकदंबकानां । लक्ष्मी[9] रिवांभोरुहलोचनस्य लकांबिकामुष्य महिष्यलासीत् । [१०] [१] तस्याधिकैस्समभवस्तनयस्तपोभिश्रीरंगराजनृपतिश्श[10] शिवंशदीपः । आसन्समुलसति धामनि यस्य चित्रं (1) [1] नेत्राणि वैरिसुदृशां च निरंजनानि । [११] सतीं तिरुमलांबि[1] को चरितलीलयारुंधती प्रथामपि तितिक्षया वसमती [15] यसो रुंधतीं । हिमांशुरिव रोहिणी हृदयहारिणीं सद्40 Plate I. L.B, rand "रायुष्कर महः. L.7, read तस्पायु | भूपः . L. 18, read भूनस्य, L.8, read तौ शंतनस्तत्तुर्यो. L.10, read नवमस्तस्य राज्ञ- " Plate II A.L. 1, read स्व:कामिनी:. L.3, read इवामलिक्य. L. 11, read "मापस्तत्सप्तमः. L. 12, read इह. पस्तत्सप्तमः, L. 12, read इह. ब्धिकन्यां. L.6, rend पाछूतं. L.7, rend चिन्तामणेर'. L. 18, read भत्तस्य. L. 14, read तत्तुर्योजान. L.15, read | L.8, read परिवाम्भोरुह, लासीत्. L.D, read भवननयस्तदुर्गाणि. L 16, read अहकन. L. 17, rend ततः श्रीपिनमो | पाभिः. L. 12, read °यारुन्धतीप्रथामापि. L. 18, read यशो.
SR No.032505
Book TitleIndian Antiquary Vol 13
Original Sutra AuthorN/A
AuthorJohn Faithfull Fleet, Richard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages492
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy