SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ MAY, 1884.] A KARNATA GRANT. 131 [1] श्विना विरचिताभिषेकक्षणदिभिद्य यवनाशरान्विज[] ते प्रशासन् मही । [३६] यथाविधि महीसुरोत्तमकृताभिषे[.] कोसरे यदीयकरवारिदे कनकवृष्टिदे सर्वतः । य[10] शोमयतरंगिणी दशदिगंतरे ज़ुभते सा प्रशमि[1] तोभवत्कृपणतोरुदावानलः । [३५] यस्मिन्वेंकटरायभभू[19] ति वहत्युर्वी मुदानिभराः (1) कूर्मों वेंकटनाथता[13] मुपगतस्तद्रक्षणे दीक्षितः । शेषोप्येन्यमषवेषम[1] चला दुर्गत्वमप्याश्रिता()स्संतोषं दधते भजति [1] करिणां रूपेण चाशागजाः । [३८] वाराशिगांभीर्यवि[16] शेषधुर्यश्चौराशिदुर्गकविभाळवर्यः पराष्ट["] दिग्रायमनःप्रकामभयंकरः शाधरांतरं[18] डाः । [३९] हतरिपुरनिमेषानोकहो याचकाना (1) होसबि[19] रुदरगंडो रायराहुत्तमिडः । महितचरितधन्यो । [0] मानियान् शामुलादि . प्रकटितबिरुदश्रीः पाटिता- .. [1] रातिलोकः । [४०] सारवीररमया समुल्लसन् आरवीटि Plate ITA.. [1]"पुरहारनायकः । कुंडलीश्वरमहाभुजश्र[*] यन् मंडलीकधरणीवराहता । [४१] आत्रेयगोत्र[] जानामग्रसरो भभुजामुदारयशाः । अतिबिरुद[.] तुरगधट्टो मतिगुरुरारट्टमगधमान्यपदः । [४२] शल्या[ ] रिनीतिशाली कल्याणपुराधिपः कलाचतुरः । चाकिचक्र[6] वती माणिक्कमहाकिरीटमहनीयः । [४३] ऐबिरुदरायरा[.] हुतवेश्यकभुजंगबिरुदभरितश्रीः । [४४] राजाधिराजबि[.] रुदो राजराजसमाहितिः । मूरुरायरगंडांको मेरुलंधि[*] यशोभरः । परदारेषु विमुखः पररायभयंकरः । [४५] शिष्टसं[10] रक्षणपरो दुष्टशार्दूलमर्दनः । अरीभगंडभेरुंडो हरिभक्ति[1] सुधानिधिः । [४६] सोयं नीतिजितादिभूपतिततिसुमशाखी सुधीसा[1] थानां भुजतेजसा स्ववशयन् कर्नाटशिंहासनं । आ सेतोर[v] पि चाहिमाद्रि विमतान् संहत्य शासन्मुदा (1) सौर्वी प्रच[-] कास्ति वेंकटपतिश्रीदेवरायाग्रणीः ॥ [४०] वसुबाणकळंबेंदु[ग][10] णिते शकवत्सरे । धातृसंवत्सरे नाम्नि माति चाषाढनामनि [1] [16] पक्षे वळक्षे पुण्यक्ष द्वादस्यां च महातिथौ । [१८] श्रीवेंकटेशपादाब्ज["] संनिधी श्रेयसा निधी ॥ श्रीमत्कौशिकगोत्राय वरापस्तंब[10] सूत्रिणे । [४९] यशश्विने यजुश्शाखाध्यायिनेभीष्टदायिने । यज[10] नादिमषट्कर्मभजनात्पावनात्मने । [५०] श्रीरामचरणा " सूधिगे । श्रेयसा दिस्यां च महानि मास वसुबाणकदा मान L.7, read 'बेकः सणादिभिय यवनासरान् (2), विजयते . चाळिक्य) v. L.6, read माणिक्य'. Lu, rend 'ततिः L.S, read °सन्महीम्. L. 12, read 'निर्भर. L.13, for | सुबामशाखी V; read °सार्थानां, v. L. 12, read कर्णाट' न्यमष the metro requires ..... L. 17, 'तरंगः v. सिंहासनं V. L. 15, read संवत्सरे भावनाचि. L. 16, rend L.90, सामुलादि . L.21, road °सबारवीटि. द्वादश्यां. L. 18, यशस्विने v. * Plato IV A. Lanol, rend 79. L. , n ° (read
SR No.032505
Book TitleIndian Antiquary Vol 13
Original Sutra AuthorN/A
AuthorJohn Faithfull Fleet, Richard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages492
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy