SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ MAY, 1884.] A KARNATA GRANT. [4] सुतं । [९] सह समन्या सहितमपि यशिधुमनु सपा[2] तस्यानीकं समिति भुवशोय्यौण महता । विभिव्यादत्ते[8] [श्मा] दवनिगिरिदुर्गं विभुतया विधूतेंद्रकासपुडयमपि [2] विद्राव्य सहसा । [१०] कंदनवोलिदुर्गमुरुदददयो बा [10] हुबले (य)न यो भहुतरेण विभिन्य हरेः । संनिहितस्य त [2]त्र चरणांषु भक्ततया ज्ञातिभिरर्पितं सुधयति म नि[18] केंव्य विषं । [११] श्रीरामराज क्षितिपस्य तस्य चिंत्तामणेर[13] थिंकदंबकानां 1 लक्ष्मीरिवांभोरुहलोचनस्य लकांबि [14] कामुष्य महिष्यलासीत् । [१२] तस्याधिकैसमभवस्तनय[15] स्तपोभिश्रीरंगराजनृपतिशसि वंशधीपः 1 आसन् [10] समुलसति धामन यस्य चित्रं नेत्राणि नैरिसुदृशां च [7] निरंजनानि । [१३] सर्ती तिरुमलाविकां चरिवलीया[10] द्वतीमथामपि तितिक्षया वसुमतीय रुदतीं । हिमांशु[20] रिव रोहिणी हृदयहारिणीं शरमोदत स धर्मिणीम[10] यमवाप्य वीराग्रणी । [१४] रचितनयविचारं रामराजं च धी[2] रं वरतिरुमलरायं वेंकटाद्रिक्षितीशं । अजनयत [22] येतानानुपूर्व्याकुमारानिह तिरुमलदेव्यमेव राजा म स Plate II B. [+] । [१५] सकलभुवनखंडकानरातीन् समिति [0] निहत्य स रामराजवीरः । भरतमनुभगीरथादि[] राजमथितयथाः प्रशशास चक्रमुः । [१] वितरणपरिपा[+] टीं यस्य विद्याधरीणां नखरमुखरवीणानादगीता निशम्य । [5] अनुकलमयमानाला बुर्विवापदेशादमरनगरशाखी लज्ज [ ] या मज्जतीव । [१७] व्यराजत श्रीवरर्वेकटाद्रिराजक्षितौ लक्ष्मणचारु[7] मूर्त्तिः । व्यपोषधूरीकृतमेघनादर्वन् सुमित्राशयहर्ष[8] पोषं । [१८] त्रिषु श्रीरंगक्ष्मापरिवृढकुमारेष्वधिरणं विजित्या[9] रिक्ष्मापास्तिरुमलमहारायनृपतिः । महीनः सांम्राज्ये [10] सुमतिरभिषिको निरुपमे प्रशास्तून सर्वामपि तिसृषु भू [] सिमित हरिः। [१९] यशश्विनामग्रसरस्य यस्य पट्टाभिषेके स [29] [वि पार्थिवेदी । पार्थिवेदोः । दानांबुधैरैरभिषिञ्चमाना देवपदं भूमि[15] रियं दधाति । [२०] सामादयो विधिमुखादिन सत्यवाचा सामायु[14] पायनिवहा हव सायुगीनात् । रामादयो दशरथादिन रा[15] जमीले तस्मादमेयासस्तनया बुंभूः । [२१] राजा वतीभूद्रपुना[10] मा श्रीरंगरायश्रितपारिजातः । श्रीरामराजशिशिरा शुरू[["] व्याः विख्यातिमान् वेंकटदेवरायः । [२२] श्रीरंगरायसहत्रेषु ते L. 6, सहस्रैरसप्तत्या V. read य: सिन्धु सपादस्यानीकं v. L. 7, 'दत्तेस्माद° V. 1. 8, विधूतेंद्र: कासप्पोडयुमपि v. I. 9, 'दभ्युदयो V. 1. 10, बहुतरेण V. 1. 2, स्म v. L. 13, लक्कांनिका° v. L. 14, तस्याधिकैस्सम' v. read 'भवत्तनयस्तपोभि:. L. 15, rend नृपतिः शशिवंशदीप v. L. 16, भ्राममि V. 1. 10, सगुणै° V. L. 22, road एतानानुपूर्व्यात्कु', देव्यामेव v. ; Plate] II B. Line 1, कैटका' V. L. 8, read चक्रमुयो: 129 L. 4 read गीतां. L. 6, read राज: L. 7, read ज्याघोष '; दूरीकृतमेघनादः कुर्वन् V. 1. 8, 'रिभृड'... 9, क्ष्मापांस्ति'; महौजा [ : ] V. 1. 10, read प्रशास्त्युर्वी. L. 11, read यशस्वि°. L. 12, °षिच्यमाना देवीपदं V. L. 18, दधाति v; read सत्यवाचः I. 14, read सांयुगीनात्; L. 15, read 'मौलेस्तस्मादमेययशस° and बभूवुः ; an unedited grant roads 'घुनाथनामा. L. 18, the same grant reads श्रीरंगराज', श्रीरामराजः, and शुरुर्ष्या (:). L. 17, rend श्रीरङ्गराजः
SR No.032505
Book TitleIndian Antiquary Vol 13
Original Sutra AuthorN/A
AuthorJohn Faithfull Fleet, Richard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages492
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy