SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ SEPTEMBER, 1883.] THE ILICHPUR GRANT. 243 ()"विष्णुवृद्धसगोत्रस्य साम्रा[जो] वाकाटकानां महाराजश्रीप्रवरसेनस्य (1) सूनीः सूनोः अत्यन्तस्वामिमहाभैरवभक्तस्य अन्सभारसन्निवेशि(') तशिवलिङ्गोद्वहनशिवसुपरितुष्टसमुत्पादितराजवशा Plate IIa. (') "नाम्पराक्रमाधिगतभागीरथ्यामलजलमूर्दाभिषिक्तानान्दशा(१) श्वमेधावभूथनातानाम्भारशिवानां महाराजभवनागदौ(७) हिवस्य गौतमीपुत्रस्य पुत्रस्प वाकाटकाना महाराजश्रीरुद्रसे(1) नस्य सूनीरस्यन्तमाहेश्वरस्य सत्यार्जवकारुण्यशौर्यविक्रमन(') यविनयमहान्याधिमत्वहावागतभक्तित्वधर्मविजयित्व Plate 116. (') "मनोनाल्यादिगुणैस्समुपेतस्य वर्षशतमभिवर्द्धमानकोश() दण्डसाधनसन्तानपुत्रपौत्रिणः युधिष्ठिरवृत्तेर्वाकाटका(2) नां महाराजश्रीपृथिविषेणस्य सूनोर्बगवतश्चक्रपाणे प्रसा(1) दोपार्जितश्रीसमुदयस्य वाकाटकानां महाराजश्रीरुद्रसेन() सूनोर्महाराजाधिराजश्रीदेवगुप्तसुतायां प्रभावPlate IIIa. (') तीगुप्तायामुत्पन्नस्य शम्भो प्रसादधृतिकातयुगस्य (१) "वाकाटकानाम्परममाहेश्वरमहाराजश्री प्रवरसेनस्य वचना (१) भोजकटराज्ये मधुनदीतटे चाङनामपामः राजमानिकभूमि(१) सहस्रष्टाभिः ८००० शत्रुघराजपुत्रकोण्डराजविज्ञाप्त्या नानागो() अचरणेभ्यो ब्राह्मणेभ्यः सहस्राय दत्तः Plate IIIb. (')"यतोस्मत्सन्तका[:]सद्धिचक्षाधियोगनियुक्ता आज्ञासञ्चरिकुलपुत्राधिकृता (१) भटाच्छावाश्व विश्रुतपूर्वयाज्ञयाज्ञापयितव्या विदितमस्तु वो यथे() हास्माकम्मनोधायुर्बलविजयैश्वर्यविवृद्धये इहामुत्र हिता( य॑मात्मानुयहाय वैजैके धर्मस्थाने अपूर्वदल्या उदकपूर्व(१) मतिसृष्टः अयास्योचितां पूर्वराजानुमतां चातुर्वेद्ययामम(१) व्दान्वितरामस्तद्यया अकरदायी अभटवावप्रावेश्य[:] "I, 1. 3. Only it and offers are distinot; the third IIa, 1.1, road "Tairy L. 5, rend Prem *94790°. letter is entirely effaced, and the fourth looks more like "IIb, 1. 1, read erreu. L. 3, road feat. L. 4, than . Still I road with the facsimile of the Seoni | read TFT with the Seoni plates. plates विष्णुवृद्ध instead of विष्णुवर्ष. Prinsep's tran- | .. “ IIIa, 1.2, read वंचनात्. L.4, read विज्ञप्त्या. Beript given erronsonaly विष्णुरुद्र. 1.4, The second lotter | ___ IIIb, 1.1, road सञ्चारि". L., read भटावा , the of अन्सभार' in not distinct. But the reading is con- first syllable of पूर्वया has been first made मू° and afterfirmed by the varia lectio of the facsimile of the Seoni wards corrected. "Line 4, read ; . L. 6, plates अन्ससनिवेशित . L.5, read राजवंशा. read 'दाम्वितराम, छान मावेश्यः.
SR No.032504
Book TitleIndian Antiquary Vol 12
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages390
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy