SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ June, 1883.] SANSKRIT AND OLD-CANARESE INSCRIPTIONS. 159 ['] ya-vansa-kartta Śrî-Rashtrakut-Amala-vansa-janma | pradâna-sûrah samar-aika-virô Govinda-râjah kshitipô babhûva || Yasy[°] [n]ga-matra-jayinah priya-sâhasasya | kshma pála-véśa-phalam=éva babhůva sainya muktvå cha Sankaram=adhîśvaram=iśvarâņâm n=Âvandat-A[] nyam=amarêshv=api yô manasvi | Putriyataś=cha khalu tasya Bhava-prasâdât=sûnar= A bbabhůva guņa-råbir=udara-kirttihl [] [y] gauņi(na)-nama-parivaram=uvâha mukhyam 1 Śri-Karkka-raja-subhaga vyapadeśam uchchaih || Saurâjya-jalpê patito prasanga[°] n=nidêsanam" visvajanina-sampat rajyam Balôh půrovam=ahð babhuva k shitâv= idánin=ta nsipasya yasya | Atyadbhu['] tañ=ch=édam=amansta lôkah Kali-prasamgêna yad=éka-pâdam | játam Vrisha yaḥ kritavan-idanim bhûyas=chatush-pâdam-avighna-châ['] [ra] || Chitram na ch=édam yad=asau yathavach-chakrê praja-pâlanam=êtad=éva | Vishnau jagat-[t*]râņa-parê manas-sthê tasy-chi[') tam tanmaya-mânasasya || Dharmm-âtmanas-tasya ntipasya jajõe sutah su-dharmmâ khalu Krishna-rajaḥ | yô vansya[] m=unmülya vimärggå(rgga)-bhâjam [l*] rajyam Svayam gôtra-hitâya chakre || Brahmanyatâ tasya cha kápi sabhůd=viprâ yayê " ke. (") vala-jâtayô=pi | bröshtha-dvijanm-chita-dana-lubdhah | karmmâny=anûchâna-kritáni chakruh || Ichchh-âtirêkêņa ["] krishiba(va)lânâm 1 payo yatha muñehati jấta mêghê [lo] bhavên=manas=tad viratau tath=abhäd=yasmin=dhanam varshsha(rsha)ti sêvakânâ || ["] Yô yaddha-kandûti-grihîtam=uchchaiḥ sau (sau)ryy-ôshma-samdîpitam=&patantam mahâ-varaham hariņichakâra ) prajya-prabhavah ["] khalu raja-singhamha)) I (ID Èlâpur-achala-gat-dbhuta-sannivesain yad=vikshya vismita-vimânachar-âmarêndraheta["] [t'] Svayambhu-Siva-dhậma na ksitrimê(mam) Śrîr=drisht=édris-sti satata bahu charchchayanti | Bhūyas-tathavidha-kritau vyava[] saya-hânir=étan=maya katham=ahô kritam=ity=akasmati karttapi yasya khalu vismayam=apa si["] lpi tan-nama-kirttanam=â(a)käryyata yêna räjőå KID) Gangậpravaha-himadidhiti-kâlaku Second plate; first side. [""] tairwatyadbhut-abharaṇakaish-krita-mandanô=pil mâņikya-kañchana-purassara-sarvva bhu[") tyâ | tatra sthitaḥ punar=abhûshyata yêna Sambhuḥ || Nripasya tasya Dhruvaraja nâmâ| [") mah-Anubhâvag=tanay babhůva triņskritân-yasya paråkramāņa [l) pratapa-vahnir dvishatô dada[") ha || Lakshmi-prasadhana-vidhåv=upayôgi ksityam yas-chintayan=svayam=abhůd=anisam krit-artthaḥ kiṁ v=Atra chitram=["] napêkshya sahâyam=iśaḥ sarvvaḥ pumân=nija-dha(va)dhůř sva-vasan vidhâtum || YÔ Gangå-Yamunê taranga-su["] bhagê gļihan=parebhyah sama såkshâch-chihna-nibhồna ch=8ttama-padam tat prâptavận=nisvaram dêh-Asammita-vaibha["] vair=iva guņair-yyasya bhramadbhir=ddiśô vyâptâs-tasya babhůva kirtti-purushố Govinda-râjah sutal) ["] Pradesa-vitti-vyavasậya-bhâjâm purâtanânâm=api partvi(rtthi) vânám | yaśânsi yo nama jahara bhậpô bhagna-pracha15 The reading of the K&vi grunt, nidarianam, is pre- proper place would be after abhat, which, however, is ferable to this. joined in Bandhi with viprd. 1. This mark of punctuation is out of place. Its
SR No.032504
Book TitleIndian Antiquary Vol 12
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages390
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy