SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ MAY, 1883.] VALABHI GRANTS. 149 [8] वनमण्डलाभोगप्रमोदः परममाहेश्वरः श्रीगुहसेनस्तस्य सुतस्तत्पादनख[मयूखसन्तानविसृतजा हवी[9] जलौघप्रक्षालिताशेषकल्मषः प्रणयिशतसहस्रोपजीव्यमानसम्पद्रपलोभादिवाश्रितः सरभसमाभिगा मिकै [1] [र्गुणै]स्सहजशक्तिशिक्षाविशेषविस्मापिताखिलधनुर्द्धरः प्रथमनरपतिसमतिसृष्टानामनुपालयिता धर्म दाया[u] नामपाकर्ता प्रजोपघातकारिणामुपप्लवानां दर्शयिता श्रीसरस्वत्योरकाधिवासस्य संहतारातिपक्षल क्ष्मीप[12] रिभोगदक्षविक्रमी विक्रमापसंप्रप्तविमलपार्थिवश्रीः परममाहेश्वरः श्रीधरसेनस्तस्य सुतस्तत्पादानुध्यातः [1] सकलजगदानन्दनात्यद्भुतगुणसमुदयस्थगितसमग्रदिङण्डलः समरशतविजयशोभासनाथमण्डलाय[14] द्यतिभासुरतरान्सपीठोदूढगुरुमनोरथमहाभारः सर्वविद्यापरावरविभागाधिगमविमलमतिरपि [s] सर्वतस्सुभाषितलवेनापि सुखोपपादनीयपरितोषः समग्र]लोकागाधगाम्भीर्यहृदयोपि सुचरिताति-। शय[16] सुव्यक्तपरमकल्याणस्वभावः खिलीभूतकृतियुगनृपतिपथविशोधनाधिगतोदग्रकीर्ति आनुपरोधो[17] ज्ज्वलतरीकृतार्थसुखसम्पदुपसेवानरूढधर्मादित्यद्वितीयनामा परममाहेश्वरः श्रीशीलादित्यस्तस्या नुजः [18] तत्पदानुध्यातः स्वयमुपेन्द्रगुरुणेव गुरुणायादरवता समभिलषणीयामपि राजलक्ष्मी स्कन्धासक्तां पर[19] मभद्र इव धुर्य्यस्तदज्ञासम्पादनैकरसतयैवोद्वहन्खेदसुखरतिभ्यामनायासितसत्वसम्पत्तिः प्रभावसम्प[२०] दशीकृतनृपतिशतशिरोरत्नच्छायोपगूढपादपीठोपि परावज्ञाभिमानरसानालिङ्गितमनोवृत्तिः प्रणतिमे[1] कां परित्यज्य प्रख्यातपौरुषाभिमानैरप्यरातिभिरनासादितिप्रति क्रियोपायः कृतनिखिलभुवनामोदविम लगु[29] णसंहति प्रसभविघटितसकलकलिविलसितगति चजनाधिरोहिभिरशेषैर्दोषैरनामष्टात्युन्न त] हृदयः प्रख्यात123] पौरुषास्त्रकौशलातिशय गणतिथविपक्षक्षितिपतिलक्ष्मीस्वयंग्रहप्रकाशितप्रवीरपुरुषप्रथमसख्याधिग[+] मः परममाहेश्वरः श्रीखरग्रहस्लस्य तनयस्लत्पादानुध्यातः सकलविद्याधिगमविहितनिखिलविद्वज्जन[20] मनःपरितोषातिशयः सत्वसम्पदा त्यागौदार्येण च विगतानुसन्धानाशमाहितारातिपक्षमनो[26] [रथाक्षभङ्गः सम्य [गुप लक्षितानेकशास्त्रकलालोकचरितगह्वरविभागोपि परमभद्रप्रकृति[7] त्रिमप्रश्रयविनयशोभाविभूषणः समरशतययपताकाहरण[प्रत्य]लोदग्रबाहुदण्डवि[ध्वन्सित[निखि L. 8, मो of °प्रमोदः obliterated.-L. Il, amuavāra of | the facsimiles of the earlier grants read विगतानुसंधानाशउपलवानां very faint; read रेकाधिवासस्य.-L. 12, rend माहिताराति'. Later on this lectio. doctior was changed विक्रमोपसंप्राप्त'.-L. 14, read °द्युतिभासुरतरांस, भासुरत- | into "संधानासमा (Grant of Simaditya III., Ind. Ant. vol. रन्सा looks like भासुरेतरान्स.-L. 17, read °निरूढ and v., p. 207) and °संधानसमा (Grants of Shaditya v. and तस्थानुजस्तत्पादा.-L. 18, read राज्यलक्ष्मी.-L. 19, read VI., Ind. Ant. vol. VI, p. 16, and vol. VII, p. 79).-L. तदाज्ञा and खेट'...21, read सादित-L.22, read 'संहतिः | 26, f. read परमभद्रप्रकृतिरकृत्रिम-Line 27, Most lettera L. 28, read 'तिशयो and संख्या ".-L. 26, a dot stands | obliterated read 'समर शतजय and 'विध्वंसित. over the line between नू and स of विगतानुसन्धाना". All
SR No.032504
Book TitleIndian Antiquary Vol 12
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages390
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy