SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ 242 THE INDIAN ANTIQUARY. [SEPTEMBER, 1879. [*] yasy=&sahya-pratâ pa-dynti-tatibhir=iv=kkkrå (krá)ntam-asitprabhatam nțityad-vidyat. pata kail-prajavini maruti kshunna-payya(ryya)nta-bhagair=ggarijadbhiruvvarivîsai(hai)r-aļi-kula-malinam vyôma yatam kada va | Labdhå (bdhvá) kalam bhuvame upagatê jótum=Appâyik-akhyê Govinde cha dvirada-nikarair=uttar-Ambhômadhi)rathyâh(thyah) yasywanikair-yudhi bhaya-rasa-jñatvamwekah-prayâtas-tatr=vâptam= phalam=upaksitasyP') parêņ=api sadyah 1 (11) Varada-tunga-taranga-ranga-vilasad-Dhamsa-nadi(di)-mékhalam Vanavâsim=avamridnatas=sura-pura-prasparddharddhi)nim sampadá mahata yasya balârnavena paritas-sanchhâdit-ôrvvi-talam sthala-darggan-jala-durggatâm=iva gataṁ tat-tat-pa(ksha)nê paśyatâm [1 ] Gang-Alup-êndrà vyasanâni sapta hitvi pur-Ôpårijita-sampadô=pi yasy=knubhav-Ôpanatas-sad-âsanna[] sanna-sêv-amrita-pâna-saundaḥ(ndih) [l*] Konkaņêshu yad-adishta-Chandadand-ambu vichibhiḥ udastastarasà Mauryya-palval-îmbu-samriddhayah (ID) Apara-jaladhêr= Llakshmim yasmin=purim=Parabhit-prabhô mada-gaja-ghat-akârair=nnâvâm satair= avamridnati jalada-patal-anik-aki(ki)rņņan=nav-ôtpala-mêchakañ-jalanidhir=iva vyôma vyômnas=sa["7 mô=bhavad=ambabhiḥ(dhih) [ll"] Pratáp-ôpanatâ yasya Låta-Mâļava-Gürjjarah dand @panata-sâ manta-charyyâ varyyå iv=abhavan || Aparimita-vibhati-sphita-samanta-sêni. makuta-maņi-mayükh-akkra(kra)nta-pâd-åra vindah yudhi patita-gaja(8)ndr-Anika-vi(bi) bhatsa-bhûtô bhaya-vigaļita-harshô yêna ch=&kåri Harshah || Bhuvam=urubhir=anikaiś=śå["] satô yasya Rêvô(vâ) vividha-puļina-śôbhê vandhya(ndya)-Vindhy-Ôpakantha adhikataram= arâjat=syêna tējô-mahimna śikharibhir-ibha-varjyå varpma(rshma)ņa (nam) sparddhayêvail* Vidhivad-upachital bis-saktibhis-Sakkra(kra)-kalpastisribhirwapi gun-aughaissvaiś=cha mâhâkul-adyaih agamad-adhipatitvam yô Maharashtrakanam nava-navati sahasra-gråma-bhâjânn trayâņam [II] Grihiņam sva. ["] sva "gañaistri-vargga-tungâ vihit-anya-kshitipåla-mâna-bhanga(ngah) abhavann=upajâta bhíti-lingâ yad-anîkêna sa-K0 [sa]là k=Kalinga(ngâh) (II*] Pishtar Pishtapuram gêna jậtam durggam-a-durggamañ=chitram yasya kalêr=vpittam játam darggama-durggamam (ID) Sannaddha-vårana-ghatâ-sthagit-antaraļam n ân-âyodha-kshata-nara-kshataj Angaragam &sij=jalam yad-avamardditam=abhra-garbham kaunâļama"] mbaram=iv=ôji (riji)ta-sândhya-ragam | Uddhat-amala-chava(ma)ra.dhvaja-sata-chchhatr Andhakarair=vvalaiḥ sauryy.Ôtså ha-ras-ôddhat-ari-mathanair=mmaul-a (â)dibhish=shadvidhaih akkrå (krâ)nt-atma-bal-Ônnatim-bala-rajas-sañichhanna-Kanchipurah(ra)-pråkårântarita-pratâ pam=akarôd=yah=Pallavânâm=patim | Kavêrî drita-saphari-vilôlâ-nêtrå Chôânâm sapadi jay-ôdyatasya yasya praschyotan-mada-gaja-sê["'] tu-ruddha-nira samsparsam pariharati sma ratna-raśêh (ID Chola-Kerala-Påņdyânâm yê= bhût=tatra mah-arddhayê Pallav-Ânika-nihậra-tuhinêtaradidhitih Utså ha-prabhu-mantrasakti-sahitê yasmin=samastå dißo jitvå bhůmi-patin-visrijya mshitinraraddhya(dhya) dêva-dvijân Vâtîpin-nagarîm=praviấya nagarimekâm=iv=ôvvi(rvvi)m=imam chañchan ni(ni)radhi(dhi)-nila-nira-parikhâm ] Satyaśrayê sisati | Trimsatsu tri-sahasrêshu Bharatâd-ahavad-itab sapt-abda-sata-yukteshu sa(ga)tôshv=abdôshu pañchasu (1) Panchaçatsu Kalau kalê shatsu pancha-satasu cha samasu samatîtásu Sakânâm=api bhůbhajâm | Tasy=îmbudbi-traya-nivårita-śâsanasya [^] Satyasrayasya param=Aptavata prasadam śailañ=Jinêndra-bhavanam-bhavanam=mahimnân= nirmma pitam=matimata Ravikirttin=edam || Prasastêr=vvasatês=ch=isyah(eya) Jinasya trijagad-gurôl=karttâ kârayitâ chrapi Ravikirttihkriti svayam | Yên=âyojita-vêsma sthiram arttha-vidhau vivêkin Jina-vêśma sa vijayatârn Ravikirttik=kavit-A 1 Between durgga and tamniva, the original has tami. vagn, engraved by mistake, and then partially eased. Is This second ava is redundant, to both metre and sense. 16 In the original ja was at first engraved, then the was partially erased, and i was inserted above the line and u below it.
SR No.032500
Book TitleIndian Antiquary Vol 08
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages404
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy