SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ 64 THE INDIAN ANTIQUARY. [MARCH, 1878. [4] कुशली सर्वानेव राष्ट्रपतिविषयपतिग्रामकुटायुक्तकानियुक्तकाधिक महत्तरादीन्समाज्ञपयति" ["] अस्तु ये विदितं यथा मय मातापित्रोरात्मन सेवामुष्मिक पुन्ययशोभिवृद्धये कान्यकुजा[''] स्तव्यतचतुर्विद्यसमान्यवशिष्ठसगोत्र बहुच सब्रह्मचारिभट्टमहिधरस्तस्य भट्टमधव Plate II. ['] वलिचरुवैश्वदेवानिहोत्रपञ्चमहायज्ञदिकृयोत्सर्पणार्थं कमनीयशोडशनं" [१] भुक्त्यन्तःपातिनिगुडग्रामोस्य घटस्थनानि पुर्वस्यं दिशि वघौरिग्रामः दक्षिणस्यां दिशि [] फलहवद्रग्रामः प्रतिच्यां दिशि विहाणग्रामः उतरस्यां दिशि दहिथलिग्रामः एवमयं स्वचतुराघट[] विशुद्धो यामः सोदृ सपरिकर सधान्यहिरन्यादेव सोव्यदद्यमानविष्टिक समस्वराजकियानमप्रवेश्य [] अचन्द्रार्कवर्णवक्षितिसरित्पर्वतसमकालिन पुत्रपौत्रान्नयमोपभोग्य पूर्वप्रत्तदेवब्रह्मदायव [] मभ्यान्तरसदच शकनृपकालातीत संवत्सरात चतुष्टये वैशाखपौर्णमास्यां उदकातिसर्गेण प्रतिपा [2] दिवं यतोस्पोचितय ब्रह्मदायस्थित्या कृषतः कर्षयतो जो भोजपतः प्रतिदिशतो वा न व्यासेध [") प्रर्तितम्य तथागामिभिरपि नृपतिभिरस्मद्वंश्यैरन्यैर्वा सामान्यभूमिदानफलमवेय बिन्दुलोलान्य [] निव्यन्यैश्वर्याणि तृणयलय जलबिन्दु चञ्चलम्य जीवितमाकलय्य सदापनिर्विशेघयमस्मदायो नुम न्तव्यः पा [10] लयितव्यश्च तथा चोतं बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः यस्ययस्य यदा भूमिस्तस्यतस्य तदा फलं [+] यश्वाज्ञानतिमिरवृतमतिराच्छींद्यादाछिद्यमानमनुमोदेत वा स पञ्चभिर्म्मापात के वरुपपातके [4] संयुक्तः स्पदिति उक्तं च भगवता वेदव्याशेन न्याशेन पष्टि वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः आच्छे. [] ना चानुमन्ता च तान्येव नरके वसेत् यानीह दत्तानि पुरातनानि दानानि धर्म्मार्थयशस्कराणि ["] निर्भुक्तमाल्यप्रतिमानि तानि को नाम साधुः पुनराददीत स्वदत्तां परदत्तां वा यत्नद्रक्ष नराधिपः महीं महीमतां श्रेष्ठ दानाच्छ्रेयोनुपालनं लिखितं चैतत्पदानुजीवि श्रीवनाधिकृत गिलकसूस्वहस्तीयं माधव भट्टेन श्रीप्रसंतरागस्य मम श्रीवितरागशूनो [10] ना when he issues forth from a dense bank of clouds, veiled the firmament; the might of his bright sword was always loudly proclaimed by its result, the morning-wail of the wives of crowds of hostile chieftains who had gone forth to meet him in numerous battles and had been Translation. Om. Hail! From the camp of victory fixed before the gates of Bharukachchha. There was the illustrious Dada; the splendour of his fame brilliant like the water-lily that uncloses to the rays of the regent of the night सुनु 13 L. 14, read ग्रामकूटायुक्तकनियु as ayuktakas and niyuktakas are frequently mentioned together in other grante; समाज्ञापयति. I. 15 read मया पुण्य L.. 16, read तच्चातुर्विद्यसामान्य- वसिष्ठ :- महीधरसूनुभट्टमाधवाय. 23 L. 1, read बलि : - यज्ञादिकियो : - perhaps षोडशन. L. 2, road 'स्याघाटस्थानानि पूर्वस्यां. L. 3, read प्र तीच्यां. Possibly विहाणग्राम: Read उत्तरस्यां राधाटन॰. L. 4, read सोहङ्कः; सोपरिकरः सधायहिरण्यादेय :-विष्टिक : - कीयानाम L. 5, read आचन्द्रार्कार्णव कालीन :भोग्य : पूर्व I. 6, read आभ्यन्तरसिद्धया 'संवत्सर' It ought to be noted that the second in of looks like a 3' dental in L. 7, read दितः तया. L. 8, read प्रवर्तितव्य: सामान्यं. L. 9, read 'तृणाम ; instead of अ in चडवल and other words a sign resembling T occurs on these and on the Illo plates. Read यमस्मद्दा L. 11, read राच्छिया ' Dele in 'महापातकेच. L. 12, read स्यादिति व्यासेन षष्टिं. L. 14, read यत्नाद्र. L. 15, read प नराधिप:लिखितं चै. L. 16, read नुना;-madhava looks on the facsi mile and on the photo. like mala श्रीवीतरागसूनोः श्री प्रशान्त: 14 Regarding the translation of this passage see above. 15 This and the following sentences represent each one Balveerthi compound. Professor Bhandarkar takes yatay pratapa as a Dvandva compound, which is also possible.
SR No.032499
Book TitleIndian Antiquary Vol 07
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages386
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy