SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ THE INDIAN ANTIQUARY. [MARCH, 1878. [1] बुद्धिसम्पद्भिःस्मरशशाङ्गादिराजोदधिविदशगुरुधनेशानतिशयानःशरणागताभयप्रदानपरतया तृणव-" [9] दपास्ताशेषस्वकार्यफल प्रार्थनाधिकार्थप्रदानानन्दितविद्वत्सुहृत्प्रणयिहदयः पादचारीव सकलभुवन[१] मण्डलाभोगप्रमोदः परममाहेश्वरः श्रीगुहसेनस्तस्य सुतस्तत्पादनखमयूखसन्तानविसृतजाहुवी जलौघ[1] प्रक्षालिताशेषकल्मषः प्रणयिशतसहस्रोपजीव्यमानसम्पद्रूपलोभादिवाश्रितः सरभसमाभिगामि[क]. गुणैस्स["] हजशक्तिशिक्षाविशेषविस्मापिताखिलधनुर्द्धरः प्रथमनरपतिसमतिसृष्टानामनुपालयिता धर्मदायाना मपाकर्ता [*] प्रजोपघातकारिणामुपप्लवानां दर्शयिता श्रीसरस्वत्योरेकाधिवासस्य संहतारातिपक्षलक्ष्मीपरिभोगद क्षविक्र[1] मो विक्रमोपसंप्राप्तविमलपार्थिवश्रीः परममाहेश्वरः श्रीधरसेनस्तस्य सुतस्तत्पादानुध्यातः सकल जगदानन्द[*] नात्यद्भुतगुणसमुदयस्थगितसमग्रदिङ्गण्डलः समरशतविजयशोभासनायमण्डला[य]द्युतिभासुरत रान्स[] पीठो ब्यूढगुरुमनोरथमहाभार[] सर्वविद्यापरापरविभागाधिगमविमलमतिर[पि] सर्वृतस्सुभाषितल["] बेनापि सुखोपपादनीयपरितोष-समग्रलोकागाधगाम्भीर्य्यहृदयोपि सुचरितातिशयमुव्यक्तपरमकल्या["] णस्वभावः खिलीभूतकृतयुगनपतिपथविशोधनाधिगतोदग्रकीर्तिर्द्धानुपरोधोज्ज्वलतरीकृतार्थसुखस म्पदु[18] पसेवानिरूढधर्मादित्यद्वितीयनामा परममाहेश्वरः श्रीशीलादित्यस्तस्यानुजस्लत्पादानुध्यातः स्वयमुद्रि][१] गुरुणेव गुरुणासादरवता समभिलषणीयामपि राजलक्ष्मी स्कन्धासक्तां परमभद्र इव धुर्य्यस्तदाज्ञा सम्पा [८][१०] नैकरसतयेवोद्वहन्खेदसुखरतिभ्यामनायासितसत्वसम्पत्तिः प्रभावसम्पद [शी कृतनृपतिशतसहस्रो[21] पजीव्यमानसम्पद्रूपलोभादिवाश्रितः सरभसमाभिगामिकैर्गुणैस्सहजशक्तिशिक्षाविशेषविस्मापिता[५] खिलधनुर्द्धरः प्रथमनरपतिसमतिसृष्टानामनुपालयिता धर्मादायानमपाकर्ता प्रजोपघातकारिणामु. [2] पप्लवानां दर्शयिता श्रीसरस्वत्योरेकाधिवासस्य संहतारातियक्षलक्ष्मीपरिभोगदक्षविक्रमो विक्रमो[*] संप्राप्तविमलपार्थिवश्रीः परममाहेश्वर श्रीखरग्रहस्तस्य तनयस्तत्पादानुध्यातः सकलविद्याधिगम[2] विहितनिखिलविद्वज्जनमनःपरितोषातिशयः सत्वसम्पदा त्यागौदार्येण च वि[ग]तानुसन्धानश माहिताराति[0] पक्षमनोरथाक्षभङ्गः सम्यगुपलक्षितानेकशास्त्रकलालोकचरितग[स] रविभागोपि परमभ[१] द्रप्रकृतिरकृत्रिमप्रश्रयविनयशोभाविभूषणः समरशतजयपताकाहरण Plate II. [1] प्रत्यलोदग्रबाहुदण्डविध्वन्सितनिखिलप्रतिपक्षदर्पोदयः स्वधनुअभावपरिभूतास्त्रको-" [9] शलाभिमानसकलनृपतिमण्डलाभिनन्दितशासनः परममाहेश्वरः श्रीधरसेनस्तस्यानुजः [] तत्पादानुध्यातः सच्चरितातिशयितसकलपूर्वनरपतिरतिदुस्साधानामपप्रसाधयिता विषयाणा मू[*] तिमानिव पुरुषकारः परिवृद्धगुणानुरागनिभरचित्तवृत्तिभिर्मनुरिव स्वयमभ्युपपन्नः प्रकृति 3 L. 8, rend 'फल:. L. 14, read रास. L. 20, the | description of Kharagraha hna been left out. L. 24, read passage from सहस्रोपजीव्यमान down to पार्थिवश्री: (line 28) समाहित. has been repeated by a clerical mistake, while the correct | "L.1, read 'विध्वंसित . L.s, rend मपि,-विषयाणां.
SR No.032499
Book TitleIndian Antiquary Vol 07
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages386
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy