SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ DECEMBER, 1877.] ROCK-CUT TEMPLES AT BADAMI. 868 hariya, the successor of Kondaraja of Vijaya- | opposite hill. Again, on one of the pillars of nagara, mentioned below. Of the former, who the verandah is an inscription in three lines, reigned at least from A.D. 1552 to 1562, there thus transcribed and translated by Mr. J. F. is a short inscription in an old temple on the | Fleet, Bo. C.S.: Transcription. [] Sobhakru(krittu(ta)-samvatsarada Asada(Ashadha). &u 15[] lu Komdaraja-maha(hd)-arasugalu ka[*] titti)sida kota(tta)lakke Subhamd=agu(stu) Sri "May prosperity attend the bastion which the mentioned above, on a pilaster beside the figure of great king Konda råja caused to be built on the Varaha. A faosimile of it has already been given fifteenth day of the bright fortnight of (the month)(vol. III. p. 305), with a translation, but, to render Ashadha, of the Sobhakrit samratsara||! Sri!" this account more complete in itself, the following But the most important of all is the inscription, I by Mr. Flect may be inserted here :[1] स्वस्ति ॥ श्रीस्वामिपादानुध्द्या(ध्या)तानाम्मानव्यसगोत्राणाङ्कारितीपुत्राणाम् ["] अमिष्टोमामिचयनवाजपेयपौण्डरीकबहुसुवर्णाश्वमेधाव[२] भृथस्नानपवित्रीकृतशिरसां चल्क्यानां वंशे संभूतः शक्तित्रयसं[+] पन्नः चल्क्यवंशाम्बरपूर्णचन्द्रः अनेकगुणगणालंकृतशरीरस्स[3] प्रशास्त्रार्थतत्वनिविष्टबुद्धिरतिबलपराक्रमोत्साहसंपन्नः श्रीमालीश्वररणवि[0] क्रान्तः . प्रवर्द्धमानराज्यसंव(वात्सरे द्वादशे शक नृपतिराज्याभिषेकसंव्य (वत्सरे['] ष्वतिक्रान्तेषु पञ्चसु शतेषु निजभुजावलम्बितखडधारानमितनृपतिशिरोम[°] कुटमणिप्रभारजितपादयुगलश्चतुस्सागरपर्यन्तावनिविजयमङ्गलि( लै) का[१] गारः परमभागवतो लयनो(नं) महाविष्णुगृहमतिदेव मानुष्यकमत्य दुतक[1°] र्मविरचित(तं) भूमिभागोपभागोपरिपर्यन्तातिशयदर्शनीयतमं कृत्वा ["] तस्मिन् महाकार्तिकपौर्णमास्यां ब्राह्मणेभ्यो महाप्रदानन्दवा भगवतः प्रल[14] योदित(ता) र्कमण्डल (ला) कारचक्रक्षपितामरारिपक्षस्य विष्णोः प्रतिमाप्रतिष्ठाप[13] नाभ्युदये (य) निमित्त (तं) लज्जी*श्वरनाम यामनारायणबल्युपहारार्थ षोडश संख्येभ्यो [14] ब्राह्मणेभ्यश्व सत्रनिबन्धम्प्रतिदिनमनुविधानला शेषं च परिव्राजकभो. [1] ज्यन्दत्तवान् सकलजगन्मण्डल (ला) वनसमाय रथहस्त्यश्वपदातसंकुला['"] नेकयुद्धलब्धजयपताकावलम्बितचतुस्समुद्रोर्मिनिवारितयश प्रता. ["] नोपशोभिताय देवद्विजगुरुपूजिताय ज्येष्ठायास्मदात्रे कीर्तिवर्मणे [19] पराक्रमेश्वराय तत्पुण्योपचयफलमादित्यामिमहाजनसमक्ष[१] मुदकपूर्व विश्राणितमस्मदातृशुश्रू(षि)णि यत्फलन्तन्मह्यं स्यादिति [I] त(न) कैश्चि[त्] [29] परिहापयितव्यः ॥ बहुभिर्वसुधा दत्ता बहुभिश्चानुपालिता यस्य [21] यस्य यदा भूमिः तस्य तस्य तदा फलम् [u] स्वदत्तां परदत्तां वा ये(य)[2"] बाद्रक्ष युधिष्ठिर महीम्महीक्षितां श्रेष्ठ दानाच्छेयो नुपालनं [1] [23] स्वदत्तां परदत्तां वा यो हरेत वसुन्धरां श्वविष्ठायां [24] कृमिर्भूला पितृभिस्सह मज्जति [] व्यासगीताः श्लोकाः ॥ || Probably the Saka year 1466 (A.D. 1548-4). For fac- I 1 . similes of the originals of these three inscriptions see . In the original the and they are clear, but the first Archeological Report, Western India, 1874, plates xxxiii. consonant of the cornpound letter has been effaced ; judging from the space left and the position of the I, the missing In the original this letter, , is inserted below the line, having been at first omitted. | letter is probablyञ्, butit mightof course be ग्,ज्, or ब्.. xxxiv.
SR No.032498
Book TitleIndian Antiquary Vol 06
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy