SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ THE INDIAN ANTIQUARY. JANUARY, 1877 Second plate ; first side. [4] पारगाणाम् स्वकृतपुण्यफलोपभोक्तृणां(णा)म् स्वबाहुवीर्योपाजि[४] तैश्वर्य्यभोगभागिनाम् सद्धर्मसदम्बानां कदम्बानाम् ॥ काकुस्थ[७] वर्मनृपलब्धमहाप्रसादं (दः) संभुक्तवाञ्छ्रुतनिधि श्रुतकीर्तिभोजः Second plate ; second side. (7 याम पुरा नृषु वर पुरुपुण्यभागी खेटाडकं यजनदानदयो[8] पपन्नः ॥ तस्मिन्स्व-ते शान्तिवावनीशः मात्रे धर्मार्थ दत्तवान्दा[9] मकीर्तेः भूमौ विख्यातस्तत्सुतश्रीमृगेशः पित्रानुज्ञातं धार्मिको दान Third plate; first side. [10] मेव ॥ श्रीदामकीर्तेरुरुपुण्यकीर्तेः सद्धर्ममार्गस्थितशुद्धबुद्धेः ज्याया[1] सुतो धर्मपरो यशस्वी विशुद्धबुद्धया (य) ड्युतो गुणाद्यः ॥ आचार्यैर्बन्धु[12] षेणाः निमित्तज्ञानपारगैः स्थापितो भुवि यदंशः श्रीकीर्ति[13] कुलवृद्धये ॥] तत्प्रसादेन लब्धश्रीः दानपूनाक्रियोद्यतः . गुरु Third plate ; second side. [14] भक्तो विनीतात्मा परात्महितकाम्यया ॥ जयकीर्तिप्रतीहार प्रसादाप[16] ते रवेः पुण्यात्यं स्वपितुर्मात्रे दत्तवान्पुरुखेटकं ॥ जिनेन्द्र महिमा [10] कार्या प्रतिसंवत्सरं क्रमात् अष्टाहकृतमर्यादा कार्तिक्यान्तद्धना[17] गमात् ॥ वार्षिकांश्चतुरो मासान् यापनीयास्तपस्विनः भुजीरंस्तु] Fourth plate ; first side. [18] यथान्याय्यम् महिमाशेषवस्तुकम् [1] कुमारदत्तप्रमुखा हि सूरयः -19। अनेकशास्त्रागमखिन्नबुद्धयः जगत्यतीतास्मुतपोधनान्विताः गणो (20] स्य तेषां भवति प्रमाणतः ॥ धर्मेप्सुभिर्जानपदैस्सनागरैः [A] जिनेन्द्रपूजा सततं प्रणेया इति स्थिति स्थापितवात्रवीश पला शिका Fourth plate ; second side [22] यां नगरे विशाले ॥ स्थिस्यानया पूर्वनृपानुजुष्टया यत्ताम्रपत्रेषु नि[23] बद्धमादौ धर्माप्रमत्तेन नृपेण रक्ष्यं संसारदोषं प्रविचार्य [24] बुद्धया [1] बहुभिर्वसुधा भुक्ता राजभिस्सगरादिभिः यस्य यस्य [25] यदा भूमिस्तस्य तस्य तदा फलम् ॥ स्वदत्तां परदत्तां वा यो हरेत - Fifth plate. [26] वसुन्धरां षष्टिं वर्षसहस्राणि नरके पच्यते भृशम् ॥ अद्धित्तं विभि[27] (क्तं सद्भिश्च परिपालितम् एतानि न निवर्तन्ते पूर्वराजकृतानि च [1] (28] यस्मिन्जिनेंद्रपूजा प्रवर्तते तत्र तत्र देशपरिवृद्धिः [29] नगराणां निर्भयता तद्देशस्वामिनाञ्चोर्जा ॥ नमो नमः [1]
SR No.032498
Book TitleIndian Antiquary Vol 06
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy