SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ JANUARY, 1877.] FURTHER VALABHI GRANTS. (7) लभुवनाभोगभाजा मन्यास्फालिन विधुतदुग्धसिन्धुकेन पिण्डपाण्डुरयशोवितानेन पिहितातपत्र: परमेश्वरः परभट्टारक महाराजाधिराजपरम(") वरश्रीपादानुध्यानपरमभट्टारकमहाराजाधिराजपरम सरश्रीशोलादित्यदेषः तत्पुनः प्रतापानुरागप्रणतसमस्तसामन्त चूडामणिमयू(3) खनिचितरंजेितपादारविन्दः परमश्वरः परमभट्टारकमहाराजाधिराजपरमश्वरश्रीवण्या दानुध्यात परमभट्टारक महाराजाधिराजपरमेश्वरश्रोशीला(१०) दित्यदेव तस्यात्मजः प्रशमिताशपवलदपनिपुल जयमंगलाश्रयः श्रीसमालिङ्गनलालितरक्षा रामपाटनारसिंद्धनिपहाडुति(±1) शक्तिः समुद्धतविपक्षभूभृन्निखिल गोमण्डलारत्यः पुरुषोत्तमः पणतप्रभूतपार्थिवकरीटमाणिक्यमसृणितचरणनखमयूक जिताशेषदि(") वधूमुखः परममाडेश्वरः परमभट्टारक महाराजाधराजपरमश्वर श्रीवध्यपादानुध्यानपरमभट्टारकमहाराजाधिराजपरमेश्वर श्रीशीलादित्यदे (१३) वः सर्वानेव समाज्ञापयत्यस्तु वः संविदितं यथा मया मातापित्रोरात्मनश्च पुण्ययशोविवृद्धय ऐहिकामुष्मिक फलावाप्यर्थं डहक वास्तव्यंतच्चातुर्विद्यसा(*) मान्यपाराशरसगोत्रायायणसब्रह्मचारिब्राह्मणसंभुलाय ब्राह्मणडाउपाय मलिच रुकवैदे क्रियापुरसर्पिणार्थं (2) सूर्यापुरविसथे वप्पोइका नदीताहे बहुअन कयाम सोदृङ्गः सपरिकर सोत्पदद्यमानविष्टिकाः सभूतपात: सप्रत्युन्दय :(*) सदशाकरराधः सभोगभोगः सधान्यहिरण्याणयः सराजकीयानामहस्तप्रक्षेपणीयः भूमिच्छिददेव(2) भूमिपद्रन्यायेनाचन्द्रकीर्णवसरिक्षितिपतसमकालीन पुत्रिकापौत्रान्वयभोग्यमुदकातिसमण(a) प्रतिपादितः पत्तोस्योचितया ब्रह्मदायस्थिया भुंजतः कृषतः कर्षयतोराप्ररिमिशतो वा न कैश्विद्याबाघ वर्त्तत(२०) व्यमागामिभद्रनृपतिभिरेस्मिस्मद्वंशजरन्यैर्व्वानित्यान्यवनास्थिरमानुष्यक सामान्यं च भूमिदायफ(30) लमवगच्छद्भिरयमस्मद्दायानुमन्तव्यः परिपालयितव्यश्च । उक्तं च बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः यस्यय( 51 ) स्य यदा भूमिस्तस्यतस्य तदा फल || यानीह दारिद्रभया नरेन्द्रैर्धनानि धर्मायतनीकृतानि निमाल्य(32) वान्तप्रतिमानि तानि को नाम साधु पुनमाददीत । षष्टिवर्षसिहखाणं स्वर्गे तिष्ठ P ब्रह्मदायव ब्रहदायत्वेन ( 3 ) ति भूमिदः ( * ) लिखितंमिपं 3 आच्छोत्ता चानुमंता च तान्येव नरके वसेदिति ।। दूतकोत्र गाजशातिश्रीजज्जुः लम्पचतरुरन सयर्गुमेनेति । संवत् ४४१ - कार्त्तिक श्र 3 (8) (३४) स्वहस्तो मम. 21 $ L. 17, read स्फालन; परममाहेश्वर: परमभ पर मे. L. 18, read देव:- L. 19, read परममाहेश्वरः; परमेश्वर:. L. 20, read प्रशमिताशेषबलदर्पो 'मंगल' 'वक्षाः समुपाढनारसिंहविग्रहांजिताद्भुत. L. 21, read टारक्ष: प्रणत: किरीट, मयूखा. L. 22. read महाराजाधिराज परमेश्वर L. 23, read वाप्यर्थं. L. 24, read निहोत्र; त्सर्पणार्थ. L. 25, सूर्या doubtful वप्पोडका, first two letters may be वचा; ताहे perhaps intended for तटं or कांठे; read विष्टिकः सभूतवा तमन्याय: L. 26, read सदशापराध रण्यादेयः भूमिच्छिद्रन्यायेन. L. 27. The beginning of this, like the end of the last line, consists merely of detached strokes. Read 'समका लीनः ब्रह्म L. 25, read वा प्रतिदिशतां वयासेधे वर्तित. L. 20, read रस्मद्वंशजैर; न्यैश्वर्याय मानुष्यकं. L. 30, read हायो L. 31, read निर्मा L. 32. read पुनरा; सहस्राणि I. 33, perhaps गजपति. L. 34, read तमिदं सूनुना शनि
SR No.032498
Book TitleIndian Antiquary Vol 06
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy