SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ JULY, 1877.] GRANTS OF THE AŅHILVÅD CHAULUKYAS. 211 (") लेन परमधार्मिकेन भूला तीर्थपुण्योदकैः साखा सुक्तवाससी परिचाय चराचरत्रिभुवनगुरुं भग वन्त (1) भवानीपति समभ्यर्च्य संसारासारतां विचित्य नलिनीदलगतजललवतरलतरं जीवितव्यं यौवन मीश्व-1 (१) यं चावगम्य ऐहिकं पारविकं च फलमंगीकृत्य पितामहराणकश्रीलणपसाजदेवश्रेयोर्थ आशापल्यां (") पूर्वसंकल्पितसवे अपूर्व अष्टौ ब्राह्मणान् भोजायतुं तथा तत्रत्यप्रपाभरापनार्थ च तथा मंडल्यां स्वपि(१) तुः राणकश्रीसंग्रामसिंहदेवश्रेयसे अपूर्वद्वादशसंख्यकान् ब्राह्मणान् राजानपानव्यंजनतांबूला(1) दिसर्वोपस्करसहितभोजनं भोजयितुं तथा कन्यागतापरपक्षे चतुर्दशब्रह्मपुरीयकब्राह्मणानां पंचद(") शदिनानां श्राद्धे सदक्षिणा निर्वापाः तथा सदैयामावास्यायाममावास्यायां अमीषामपि ब्राह्मणानां - अनुप्र(18) पाझ्या सदक्षिणा पंच निर्वापाः तथा पारायणोपविष्टकपिलाव-ब्राह्मणानां निर्वापा तथा प्रपाभ रापनार्थ ("") तथा बल्लालनारायणरूपनारायणदेवयोनित्यं पंचोपचारपूजानैवेद्यार्थ तथा विशेषपंचोपस्करपू Plate II. (1) जानैवेद्ययं तथा पतितधुषितधर्मस्छानानामद्धरणार्थं वैशाषीपर्वणि अस्मिन्नेव पथके संतिष्टमान-* (') मेहूणाभिधानग्रामे कस्य तथा मंडल्यां भूमिहल ६ तथा हाट १२ तथा रिणसीहवसणग्रामेर्येपलमा(१) नभूमिहल ६ तथा लुंडावसणेयवाटिका १ तथा रूपापुरेयवाटिका १ तथा आशापल्या शुक्ल ___ मंडपिका(') यां दिनं प्रति द्र.१ म्मका करदपलडिका १ एतेषां समस्तानामुत्सर्ग कृत्वा श्रीमूलेश्वरदेवीय मठपतिम (२) हामुनींद्रराजकुलश्रीविष्वामित्रस्य निर्वाहणार्थ शासनं समपितं । मेहणाग्रामस्याघाटा यथा । पूर्वस्यां दि(१) शि चूनरियामसुहासडाग्रामरउनीग्रामत्रषाणं सीमायां सीमा । दक्षणस्यां दिशि षांडिहायामना लोडायाम(') योः सीमायां सीमा । पश्चिमस्यां दिशि दूधखाग्रामसीमायां सीमा । उत्तरस्यां दिशि नायकाया मसीमायां सीमा (१) एवमादिचतुराघाटोपलक्षितस्वसीमापर्यंत सवृक्षमालाकुल नवनिधानसहित सहिरण्यभागभोगदा(१) नीसहितः सदंडदशापराधसहित सकाष्टतृणोदकोपेतः सर्वादायसमतः देवदायब्रह्मदायवर्जितः (१) ग्रामोयं तथा मंडल्याः भूमी तथा वाटिके तथा हट्टानि आशापल्याः पलाडिकाप्रभृति एतत्सर्व आचंद्राक याव(") त् राजकुलश्रीविश्वामित्रराशिना तथैतदीयचेलकपरंपरया निर्वाहनीयं । अस्मत्प्रदत्तमिति परि क्षाय स(1) सामान्यं चैतत् अल्पफलं मत्वा अस्मद्वंशजैः अन्यैरपि भाविभोक्तभिरनुमंतव्यं पालनीयं च । __ यथा दाता श्रेL. 12, read मैश्व. L. 18, read सदक्षिणा निर्वापा:- पितं. L.6, read त्रयाणां; दक्षिणस्यां. L.8, read °पर्यन्तः • L. 1, road नैवेद्यार्थः दुषित or perhaps दृषित;° मुद्धर- कुल °सहित; L.9, read सहितः, काष्ठ; समेत; L. णार्थ। वैशाखी। सतिष्ठ. L.2, perhapa मामे. L.4, | 10, rend °चंद्राकै. L. 11, read परीक्ष्य. read दम्मैक, 10. एक दाम. L.5, read विश्वामित्रस्य सम- ।.
SR No.032498
Book TitleIndian Antiquary Vol 06
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy