SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ JULY, 1877.] GRANTS OF THE AŅHILVÅD CHAULUKYAS. 207 (') राजपरमेश्वरपरमभट्टारकश्रीवल्लभराजदेवपादानुध्यातमहाराजाधिराजप(२) रमेश्वरपरमभट्टारकश्रीदुर्लभराजदेवपादानुध्यातमहाराजाधिराजपरमेश्व(") रपरमभट्टारकश्रीभीमदेवपादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारक(') त्रैलोक्यमलश्रीकर्णदेवपादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारकअब(९) न्तीनाथ त्रिभुवनगंडवर्वरकजिष्णुसिद्धचक्रवर्तिश्रीजयसिंहदेवपादानुध्यातमहाराजा(') धिराजपरमेश्वरपरमभट्टारकउमापतिवरलब्धप्रसादप्राप्तराज्यप्रौढप्रतापलक्ष्मी(१) स्वयंवरस्वभुजविक्रमरणांगणविनिजितशाकंभरीभूपालश्रीकुमारपालदेवपादानु(") ध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारकमहामाहेश्वरप्रबलबाहुदंडदर्परू(") पकंदर्पहेलाकरदीकृतसपादलक्षक्ष्मापालश्रीअजयपालदेवपादानुध्यातमहारा(13) जाधिराजपरमेश्वरपरमभट्टारकम्लेच्छतमोनिचयच्छन्नमहीवलयप्रद्योतनबाला(1) कश्रीमूलराजदेवपादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारकउमापति(5) वरलब्धप्रसादप्राप्तराज्यप्रौढप्रतापलक्ष्मीस्वयंवरवामकरनिविडनिवेशित कार्मु(1) कविनिर्मुक्तनिसितशरवातव्यापादितानेकवैरिनिकरम्बकरंबितभुजा---अ. (") भिनवसिद्धराजसप्तमचक्रवर्तिश्रीमद्भीमदेवः स्वभुज्यमानवद्धिपयकांतर्वर्तिनः । (18) समस्तराजपुरुषान् ब्राह्मणोत्तरांस्तनियुक्ताधिकारिणो जनपदांश्च बोधयत्यस्तु व सं(१) विदितं यया ॥ श्रीमविक्रमादिस्योत्पादितसंवत्सरशतेषु द्वादशसु षट्नवत्युत्तरे (५०) षु मार्गमासीयकृष्णचतुर्दश्यां रविवारेऽत्रांऽकतोप || विक्रम संवत् १२९६ वर्षे मा. (1) गर्गवदि-१४-रवावोह श्रीमदणहिलपाटके स्नात्वा चराचरगुरुं भगवंतं' भवानीपतिम (22) भ्यर्थ्य संसारासारतां विचिंय नलिनीदलगतजललवतरलतरं प्राणितव्यमाकलण्य (23) ऐहिकमामुष्मिकं च फलमंगीकृत्य पित्रोरात्मनश्च पुण्ययशोभिवृद्धये राजसीया ।। (24) महाराज्ञीश्रीसूमलदेव्याश्च Plate II. (') [णायामः स्वसीमापर्यंतः सवृक्षमालाकुलकाष्ठतृणोदकोपेतः सहिरण्यभागभोगः सदं(') डो दशापराध सादायसमेतो नवनिधानसहितः पूर्वप्रदत्तदेवदायब्रह्मदायवर्ज (२) घुसडीयामे सोलुंराणश्रीगणपसासुतराणवीरमेण कारितश्रीवीरमेश्वरदेवश्री(') सूमलेश्वरदेवयोनित्यपूजानेवेद्यअंगभोगार्य स्छानपतिश्रीवेदगर्भराशये शास(') नोदकोदकपूर्वमस्माभिः प्रदत्तः ॥ ग्रामस्यास्याघाटा यथा ॥ पूर्वस्यां ठेढवसणरीवडी(९) ग्रामयोः सीमायां सीमा । दक्षिणस्यां लघु उभडाग्रामसीमायां सीमा । पश्चिमायां मंडल्याः सी(') मायां सीमा । उत्तरस्यां सहजवसणदालउद्रग्रामयोः सीमायां सीमा ॥ एवममीभिराघाटैरू(°) पलक्षितं ग्राममेनमवगम्य तन्निवासिजनपदैर्यथादीयमानदानीभोगप्रभृतिकं - संदाजा(') श्रवणविधेयैर्भूत्वाऽमुष्मै तपोधनाय समुपनेतव्यं । सामान्यं चेतत् पुण्यफलं मत्वाम्मद्वं (1) शजैरन्यैरपि भाविभोक्तृभिरस्मत्प्रदत्तधर्मादायोऽयमनुमंतव्यः । पालनीयश्च ।। उक्तं . (1) च भगवता व्यासेन ।। षष्टिवर्षसहश्राणि स्वर्गे तिष्टति भूमिदः । आच्छेत्ता चानुमंता च ता(५) न्येव नरकं वसेत् ॥ १ इह हि जलदलीलाचंचले जीवलोके तृणलवलघुसारे सर्च (1) संसारसौख्ये । अपहरतु दुराशः शासनं देवतानां नरकगहनग वर्तपातोत्सुको (") यः।। २ यानीह दत्तानि पुरा नरेन्द्रैर्दानानि धर्मार्थयशस्कराणि । निर्माल्यवांतिप्रतिमा(") नि तानि को नाम साधुः पुनराददीत ॥ ३ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः ॥ * L. 16, rend निशित, निकुरुम्ब. | dele दको'. L.9, read चैतत्. L.n. read षष्टिं मनL, road उदशा :- L. नैवेयांग. L.5, | साणि; तिष्ठति. L.12, नरके. L. 14, read वान्त.
SR No.032498
Book TitleIndian Antiquary Vol 06
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy