SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ 204 THE INDIAN ANTIQUARY. I Plate II. सदंडदशापराधसर्व्वादायसमेतो : (') [य]भागभोग (2) पूर्वप्रदत्तदेवदायब्रह्मदायवज्जं (*) वरदेवयोः मठस्छानपतिवेदगर्भराशेर्मठेस्मिन् सलखणपुरेयश्रीआनलेश्वरश्रीसलखनेभट्टारकाणां भोजनाय स(*) चा [गारा]] तथैतदीयसुतसोमेश्वरस्य ग्रामस्यास्य मध्यात् भूमिहल २० विंशतिहला(1) भूमी च शासनेनोदकपूर्वमस्माभिः प्रदत्तं ॥ ग्रामस्थास्पाघाटा पथा ॥ पूर्वस्यां सांप(*) रामामछत्राहरूपामयोः सीमायां सीमा || दक्षिणस्यां गुंठावाडाग्रामसीमायां सीमा प (") विमायां राणावाडाग्रामसीमायां सीमा उत्तरस्यां इंदिराग्रामगणवाडायामयोः सी (8) मायां सीमा ॥ एवंममीभिराघटिरुपलक्षितं ग्राममेनमवगम्य तनिवासिजनपदेर्यथा(१) दीयमानदानीभोगप्रभृतिकं सदाज्ञाश्रवणविधेयैर्भूत्वाऽमुष्मै समुपनेतव्यं । सामान्य (d) चैतत्पुण्यफलं मत्ामशरन्यैरपि भाविभोक्तृभिरस्मत्प्रदत्तधम्मंदायीयमनुमं (12) [त]थ्य पालनीयथ ॥ उकं च भगवता व्यासेन । पष्टिं वर्षसहस्राणि स्वम तिष्ठति भूमिद ।। (") आछेता चानुमंता च तान्येव नरकं वसेत १ वदतां परदत्तां वा यो हरेच्य वसुंधरा । सवि (15) ष्टायां कृमिर्भूला पितृभिः सह मज्जति । २ वंध्याटवीष्वतोयासु शुष्ककोटरवासिन: । कृष्ण(*) सर्पाः प्रजायंते भूमिदानापहारका १ दवा भूमि भाविनः पार्थिवेंद्रान् भूयोभूयो या (1) चते रामभद्रः । सामान्योयं दानधर्म्मो नृपाणां स्वेस्खे काले पालनीयो भवद्भिः । ४ (i) बहुभिर्वसुधा मुक्ता राजभिः सगरादिभिः । यस्ययस्य यदा भूमी तस्पतस्य तदा फलं ।। १ लि. (17) खितमिदं शासनं कायस्छात्ययप्रसूत ठ० सातिकुमारसुत महाक्षपटलिक ठ० सोम(") सिंहेन दूतकोऽन महासांधि ठ० श्रीदेव इति श्री भीमदेवस्य || [JULY, 1877. No. 7. - Abstract. I. Preamble. — (a) Vansávali. Agrees with No. 5 of 1283 Vikrama, except that the descriptions of Jayasimha and Mula raja II. are literally the same as in No. 3 of 1263 Vikrama. (b) Bhimadeva II., who resides in Aņahillapataka, addresses the officials and in habitants of V â lauya Pathaka on Monday, the Pratipad of the bright half of Bhadrapada of 1288 Vikrama, and announces the following grant :— नवनिधानसहितः II. Grantees and Purpose. The temples of Analesvara and Salakhanesvara in Salakhanapura, (and) the superior of the monastery (there), Vedagarbhara si,as well as his son Somesvara, for the main tenance of the Bhaṭṭârakas and the almshouse. III. Objeot granted. The village of ..... and twenty ploughs of land in the village (for Someśvara), the village being bounded (a) To the east by the villages of Sam parā and Chhatāhāra (?), (b) To the south by the village of Gugtha vada, (e) To the west by the village of Ràn 4và dâ. (d) To the north by the villages of Undira and Angana vâḍâ. - IV. Officials. The writer, M ah akshapa talika Thakura Somasimha, of Thakura Sâ tikum â ra, a Kayastha. Dûtaka: the minister for peace and war, Thakura Vahudeva. + L. 1, तः स भोगः स राधः सहितः L. 6, छत्राहार doubtful. I. 11, read सहस्राणि; तिष्ठति. L. 12, read नरके वसेत् हरेत. L. 17, rend स्थान्वय.
SR No.032498
Book TitleIndian Antiquary Vol 06
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy