SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ 202 THE INDIAN ANTIQUARY. [JULY, 1877. Plate II. (') सेन ॥ षष्ठिं वर्षसहश्राणि स्वर्गे तिष्टति भूमिदः । आच्छेत्ता चानुमंताच तान्येव नरकं । (१) वसेत् ॥१ स्वदत्ता परदत्तां वा यो हरेच्च वसुंधरांस विष्टायां कृमिर्भूला पितृभिः सह मज्जति ॥२॥ (१) वंध्याटवीष्वतोयासु शुष्ककोटरवासिनः। कृष्णसर्पाः प्रजायते भूमिदानापहारकाः ।३ बहुभिर्वसु(') धा भुक्ता [राजभिः सगरादिभिः । यस्ययस्य यदा भूमी तस्यतस्य तदा फलं ॥ ४ दत्वा भूमि भाविनः पार्थिवे.. (१) दान भूयोभूयो याचते रामभद्रः । सामान्योऽयं दानधर्मो नृपाणां स्वेस्खे काले पालनीयो भवद्भिः।५। (९) लिखितमिदं शासनं कायस्छान्वयप्रसूत ठ० सातिकुमारसुत महाक्षपटलिक ठ० श्रीसोमसिंहेन ।। (') दूतकोऽत्र महासांधि ठ० श्रीवहुदेव इति श्रीभीमदेवस्य । (') तथा सलखण[पुरी]वास्तव्यः वणिक्व्यवहारिय ----- प्रभृति --- लोकस्य -- हट्टकरण-- (१) शुक्लमंडपिकाप्रौढ ---- आरशतपथकेषु सलखणपुरीयमठ--वीठिकया काण --सं(1) चरतः संजातः ------- यथा ॥ समस्तकणानाभृतचेटिय - तिश्रुद्धपुणय --- (") भृतचाउयां-----प्रति तथा दानी--द्र २ घृततैलभृत वे --- -तथा(") भृतचा -क---ति तथा दाने द्र ४ तथा कणचोपटभृतवाहनमध्ये ----- (१) क ४ त -----य ।। अजम्बा मेथी आंमला बेहेडा वा--------- (") सिका--दानं न ग्राह्यं तथा कणभूत---वरवली ------ (1) भीसेटप्रति द्र १२ तथा कणभृतपत्र ----- --- तथा तभृतपत्राणि -- (16)१ तया सेडसरसश्रीपथकयोः समस्त --रे--वणभृतवेठीयावा --प्रतिकृ--रादा(") ने द१ तथा भृतचात्रयावा--तं प्रति तथा दाने--तथा मांजिष्ट । त्रपुक हिंग भारं प्रति वृद्धदानेद्र १ (19) पट्टसूत्र | हिंगुल | प्रवालक । श्रीखंड । कर्पूर । कस्तूरी | हंगु । कुंकुम । अगुरु । त--त॥ (१) मालपत्र । जाइफल । जाइवत्री । लमसी । कापड | नालिकेर । हरडां । बेहेडां---कन्म॥ (१०) खोड । गुल । साकर । मरिच । दांत । मरुमांसि । महुवस । सवाही । कासी----- । तान्या । का(1) श्यालोह । वथलोह | साकुरुड । मीण । ज । चीत्राहल । खर्जुर । खारिक । वस्त --- [प्रभृतिस(५) मसुक्तयाणकागांधुवमुखेन मूलेकास्पेदपाटीप्रमाणेन पूर्णदानात् दानस्य धर्म प्रति मु(१३) क्ति द्र १ अनया रीत्या दानं ग्राह्यं ॥ संजातधुरादामपट्टकस्य पथकोत्तारपरीस्थापने पट्टकं प्र(*) ति द्र १६४ मार्गे । हिठियकपातीसारक-भिरधिकं किमपि न ग्राह्यं । राजः वीसलसत्क(25) कणाय - प्रभृतचाउयावाहन १ वेडीयावाहन १ उपरितनरीया क्षेपायक्षिपायां प्रसा(१०) देन भोक्तव्यं । इमां छेदपाटी व्यतिक्रम्य यः कोऽपि वर्णसंकर कुरुते तस्मात् छित्तिर्याया। यस्याः । स्खे ---प्रमाणेन पालनीय : भोक्तव्यं च ॥ No. 6.- Abstract. | description of Jayasimha is according to No. 3 I. Preamble.-(a) Vashikvats agrees with | of 1268. No. 5 of S. 1283 Vikrama, except that the l (6) Bhimadeva II., who resides at 1 L. 1, read पष्टिं सहस्राणि; तिष्ठतिः नरके. L.., विंध्या'.
SR No.032498
Book TitleIndian Antiquary Vol 06
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy