SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ THE INDIAN ANTIQUARY. [JANUARY, 1877. Plate II. (') विमलपार्थिवश्रीः परममा [हेश्वरो] महासामन्तमहाराजश्रीधरसेनxकुशली सर्वानेव स्वानायुक्तकद्राङ्किकमहत्तरचाट [भट]---- (२) ध्रुवाधिकारणिकविषयपतिराज स्थानीयोपरिककुमारामात्यहस्त्यश्वारोहादीनन्यांश्च यथासंबध्य मानकान्समाज्ञापयत्यस्तु वस्सवि: (२) दितं यथा मया मातापित्रोः पुण्याप्यायनायात्मन थैहिकामुष्मिकयथाभिलषितफलावाप्तये वलभ्यां आचार्यभदन्तस्थिरमतिकारितश्रीबप्पपादीय(') विहारे भगवतां बुद्धानां पुष्पधूपगन्धदीपलादिक्रियोत्सर्पणार्थ नानादिगभ्यागतार्यभिक्षुसङ्गस्य चचीवरपिण्डपातग्लानभैवजाद्ययं विहारस्य च ख(') ण्डस्फुटितविशीर्णप्रतिसंस्कारणात्य हस्तवप्राहरण्यां महेश्वरदासेनकग्राम धाराखेटस्थल्यां च देवभद्रिपलिकामामौ सोदृङ्गौ सोपरिकरौ सबा(१) तभूतप्रत्यायसधान्यभागभोगहरण्यादेयौ सोत्पद्यमानविष्टिकरौ सदशापराधी समस्तराजकीया नामहस्तप्रक्षेपणीयौ भूमिच्छिद्रन्या [येन] (') आचन्द्रार्कार्णवसरिक्षितिस्थितिपर्वतसमकालीनौ उदकातिसर्गेण देवदायौ निसृष्टौ यत उचितया देवविहारस्थित्या भुंजतः कृष [तः] (१) कर्षयतः प्रतिदिशतो वा न कैश्विद्वयाघाते वर्तितव्यो आगामिभद्रनुपतिभिरस्म_शजैरन्या नित्यान्यैश्वर्याण्यस्थिरां मानुष्यं सामान्यं च [भूमि (१) [दानफल] मवगच्छदिरयमस्मदायोनुमन्तव्यः परिपालयितव्यश्च यश्चैनमाच्छिन्द्यादाच्छिद्यमनां वानुमोदेत स पञ्चभिर्महापा [तकैः] (1) [स्सोप] पातकैस्संयुक्तः स्यात् इत्युक्तं च भगवता वेदव्यासेन व्यासेन ॥ षष्टिवर्षसहस्राणि स्वर्गे. मोदति भूमिदः । आच्छेत्ता चानुमन्ता च [तान्येव नर-] (") के वसेत् ॥ बहुभिर्वमुधा भुक्ता राजभिस्सगरादिभिः यस्य यस्य यदा भूमिः तस्य तस्य तदा फलम् ॥ अनोदकेष्वरण्येषु [शुष्ककोटर-] (1) वासिनः कृष्णसर्पा हि जायन्ते धर्मदायापहारकाः।। स्वदत्तां परदत्तां वा यो हरेत वसुन्धरां । गवां शतस [हस्रस्य हन्तुः प्राप्नोति] (1) किल्बिषम् ॥ यानीह दारिद्रभयानरेन्द्रर्द्धनानि धर्मायतनीकृतानि । निर्माल्यवान्तप्रतिमानि तानि को नाम [ साधुः पुनराददीत] (") लक्ष्मीनिकेतं यदपाश्रयेण प्राप्तो कोभिमतं नृपायं । तान्येव पुण्यानि विवर्द्धयेथा न हापनीयो ह्युपकारिपक्षः ॥ (11) स्वहस्तो मम महाधिराजश्रीधरसेनस्य दूतकः सामन्तशीलादित्यः ।। (1) लिखितं सन्धिविग्रहाधिकरणाधिकृतदिवीरपतिस्कन्दभटेन । सं २६९ चैत्र ब २॥ B.-The Grant of Dhruvasena II. and seal are in their proper places. The plates The grant of Dhruvasena II. is written are now extremely thin, and in some places on two plates 10 inches by 12, each. The rings | pierced by small holes. It would seem that, as *L. 1, aksharas 9-12 and 16-17 are extremely faint. L. पत्रिकामामो. L.6, read हिरण्या . L.7, read कालीना 2, aksharas 11-13 and 15-18 are extremely faint. L. 3, | aksLars 9-16 are very faint. L. 4, akaharas 11-18 are L.8, read वर्तितव्यः स्थिर. L.9, reed च्छिद्यमानं. L. 11, , very faint, and some doubtful. L.s, read दासेनकग्रामो - read अनुदकेष्व. L. 16, read दिविर.
SR No.032498
Book TitleIndian Antiquary Vol 06
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy