SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ THE INDIAN ANTIQUARY. [APRIL, 1877. Transcription. First plate. [1] स्वस्ति [1] जयत्याविष्कृतं विष्णोराहं क्षोभितार्णवं दक्षिणोन्नतदंष्ट्रायविश्रान्तभु12] वनं वपुः [u] श्रीमतां सकलभुवनसंस्तूयमानमानव्यसगोत्राणां हारी(रि)तीपुत्राणां [3] सप्तलोकमातृभिस्सप्तमातृभिरभिवर्द्वितानां कार्तिकेयपरिरक्षणप्राप्तकल्याण[4] परंपराणां भगवन्नारायणप्रसादसमासादितवराहलाञ्छनेक्षणक्षणव[5] शीकृताशेषमहीभृतां चलुक्यानां कुलमल(ल)करिष्णोरश्वमेधावभृथस्नानप[6] वित्रीकृतगात्रस्य श्रीपुलिकेशिवलभमहाराजस्य सूनुः पराक्रमाकान्तवनवा[7] स्यादिपरनृपतिमण्डलप्रणिबद्धविशुद्धकीर्तिः श्रीकीर्तिवर्मपृथिवीवल्ल[8] भमहाराजस्तस्यात्मजस्समरसंसक्तसकलोत्तरापथेश्वरश्री[२हर्षवर्द्धनपराजयोपलब्धपरमेश्वरापरनामधेयः सत्या[10] श्रयश्रीपथिवीवल्लभमहाराजाधिराजपरमेश्वरस्तत्प्रियसु[1] तस्य विक्रमादित्यपरमेश्वरभट्टारकस्य मतिसहायसाहसमात्रसSecond plate; first side. [12] मधिगतनिजवंशसमुचितचितराज्यविभवस्य विविधरसितसितसमरमुख[13] गतरिपुनरपतिविजयसमुपलब्धकीर्तिपताकावभासितदिगन्तस्य हिमकर[14] करविमलकुलपरिभवविलयहेतुपलवपतिपराजयानन्तरपरिगृहीत[15] काजीपुरस्य प्रभाव कुलिशदलितचोळपाण्ड्यकेरळधरणि(णी)धरत्रयमानमानश्रृं[16] गस्य अनन्यसमवन [तपा] काजीपतिमणिमकुटकुटकिरणसलिलाभिषिक्तचर[17] णकमलस्य त्रिसमुद्रमध्यवत्तिभुवनमण्डलाधीश्वरस्य सूनुः पितु[18] राज्ञया बाली(ले)न्दुशेखरस्येव सेनानि(नी)दैत्यबलमतिसमुद्धतं त्रैराज्यपल्लव[19] बलमवष्टभ्यः(भ्य) समस्तविषयप्रशमनाद्विहित[त*मनोनुरं(र)जनः अत्यन्तवत्सल[20] वायुधिष्टि(ठि)र इव श्रीरामत्वाद्वासुदेव इव नृपांकुशत्वात्परशुराम इव राजाश्रयत्वा[1] द्वरत इव पल्लवकळंभ्रकेरळहैहयविळमळवचोळपाण्ड्याद्या (द्या) येनालु.... + र्गायै[22] म्मौलैस्समभृत्यतानीताः (ता) विनयादित्यसत्याश्रयश्रीपृथिवीवल्लभम Second plate; second side. [B] हाराजाधिराजपरमेश्वरभट्टारकस्सर्वानेवमाज्ञापयति [] विदितममस्तु वो स्माभिः षोडशोत्तर[4] षटुतेषु शकवर्षेष्वतीतेषु प्रवर्द्धमानविजयराज्यसंवत्सरे चतुर्दशे वर्त्त[माने] [2] हरेषपुरमत्यासने करजपत्रग्राममधिवसति विजयस्कन्धावारे कार्तिकपीर्ण[28] मास्यां श्रीमदाळुवराजविज्ञापनया वात्स्यसगोत्रस्य श्रीशर्मणः सोमयाँ[17] जिनः पौत्राय मारशर्मणः पुत्राय शानशर्मणे वेदवेदांग Except in line 27, 82, 83, and 84, the original has no marks of panctuation. This letter ta is omitted in the original. • Thin lotter ta, also, is omitted in the original. +Two letters, probably part of some proper name, are quite illegible in the photograph here. This word is followed in the original by the letter na, with a dot like an Anusvans on each side of it. This is an old mark of punctuation, and is out of place in this passage. It occurs several times in the inscriptions at Patfadakal, which I have recently examined in original, and from which I first learnt the meaning of it; 88 s published instance see Pl. xliv., No. 28, of Mr Burgess's Archaological Report for 1878-4-[1]Sri-Vethgamma pratimo[9]yain kattidon; Trans., "Srt-Vangamma made the image."
SR No.032498
Book TitleIndian Antiquary Vol 06
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy