SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ 56. THE INDIAN ANTIQUARY. समाज्ञापयति । विदितमस्तु भवतां यथास्माभिरयं ग्रामरसनिधिस्सो पनि धिश्शतशो पराधस्स र्व बाधा वि व जिं तस्स र्वोपरि कर्तृत्व दान सहित श्व तु :सीमाद्यायत्तरसामलकरसग पर जलस्थलसहित प्रतिनिषिद्धनाटभट्टप्रवेशटङ्कानिनिर्गताय । कोशले उर्वशनास्तव्याय । भारद्वाजगोत्राय । बा स्पन्यांगिरसराय वाजसेनशाखाध्यायिने भट्ट श्रीमहत्तम साधारणा भट्टश्रीशोभनसुताय 1 सम सलिलधारापुरस्सरमाचन्द्रतारकार्कज्योतिः Plate II, - 1st Side. ताम्रशासनेनाकरी ** कालोपभोगार्थ मातापित्रोरात्मनश्च पुण्ययशोऽभिवृद्धये कृत्य प्रतिपादितमित्यवगत्य सम्वरितभोगभागकर हिरण्यादिप्रत्ययमुपनयद्विर्भवस्तुखेन मतिनस्तव्यमिति भाविभिश्व भूपतिभि पंत्तिरियमस्मदीया धर्मगौरवादस्मदनुरोधात् सदत्तिरिवात्र पालनीया । तथाच धर्मशास्त्रे बहुभि वसुधा दत्ता राजभिस्सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं । माभूदफलशंका वः परदतेति पार्थिवाः । स्वदत्तात्फलमानन्त्यं परदत्तानुपालने । पष्टिवर्षसहस्वाणि सग्र्गे मोदते भूमिद । क्षितिपालाम तरिवितयं नरकं व्रजेत् i अधेरपत्यं प्रथमं सुवर्ण भूरोषधीः सूर्यसुताश्वगाः । यः काञ्चनं गां च महीं मदद्यात् दत्तात्रयस्तेन भवन्ति लोके । आस्फोटयन्ति पितरः प्रवल्गन्ति पितामहाः । भूमिदाता कुले जातः स मत्राता भ विष्यति । भूमिं यः प्रतिगृह्णाति यश्च भूमिं प्रयच्छति । उभी तो पुण्यकर्म्मीणी नियतं स्वर्गगामिनी । तडागानां सहभागि वाजपेयशतानि च । गवां कोटिम दानेन भूमिहर्त्ता न शुध्यति । हरेत हारयेत् यस्तु मत्तबुद्धिस्तु मोहतः । सवंशो : [FEBRUARY, 1876. Plate II,-2nd Side. नारुणैः पाशैस्तिर्यग्योनिं स गच्छति । सुवर्णमेकं गामेकां भूमि मिप्यमङ्गला । हरन्नरकमा मोति यावदाभूतसंप्लवं । स्वदत्तां परदत्तां वा यो हरेत वसुन्धस विष्ठायां कृमिर्भूत्वा पितृभिः सह पच्यते । आदित्यो वरुणो विष्णुर्ब्रह्मा सोमो हुताशनः | शूलपाणिश्च भगवानभिनन्दति भूमिदं । सामान्यी यं धर्मसेतु र्नृपाणां काले काले पालनीयो भवद्भिः । सर्वानेवं भाविनः पार्थि वेन्द्रान् भूयो भूयो याचते रामभद्रः । इति कमलदलाम्बुबिम्बलोलां श्रियमनुचिन्त्य मनुष्यजीवितञ्च I सकलमिदमुदाहृतञ्च नहि पुरुषैः परकीर्त्तयो विलोप्या : लग्रमाणिक्यमयूखपादाभिरति बुध्वा सकलभूपाल मीलिमालावि प्रचण्डदोर्दण्डमण्ड I This appears to be the name of a village inhabited by a class of Brahmans of the Bharadvaja gotra, having the family name of Tangkår, for, in a plate found in the Kataka Gollectorate Records, the reading टङ्कारपूर्व भरद्वाज गोत्राय occurs. 11 लब्धवर्णै। **The reading is obscure here. Perhaps a correct reading may be expected from scholars who are well versed in the Samhitas. The word kshiti is doubtful. ++ Instead of म here, there is र, which is a grammatical mistake.
SR No.032497
Book TitleIndian Antiquary Vol 05
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages438
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy