SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ MAY, 1876.] रक्षता येन निःशेषचतुरम्भोधिसंयुतं । राज्यं धर्मेण लोकानां कृता दृष्टिः परा हृदि || [२२ ||]+ तस्यात्मजो जगति सत्प्रथितोरुकीर्त्ति ग्गोविन्दराज इति गोबललामभूतः । त्यागी पराक्रमधनः प्रकटप्रतापः सन्तापिताहितजनो जनवल्लभोसी || [२३ ॥ ] पृथ्वीवल्लभ इति च प्रथितं यस्यापरं नाम । चतुरुदधिसीमामेको वसुर्धा वश चक्रे || [२४ ॥ ] एरोप्यनेकरूपी यो ददृशे भेदवादिभिरिवात्मा । परबल जलधिमपारन्तर स्वदोभ्यां रणे रिपुभिः [ ।। २५] एको निर्हेनिरहं प्रतीतशस्त्रा इमे परे बहव: । यो नैवंविधमकरोश्चित्तं स्वमेपि किमुताजी || [२६]. राज्याभिषेककलशैरभिषिच्य दत्तां राजाधिराजपरमेश्वरतां स्वपित्रा । अन्येनृपाभिभिरसमेन्य स्तम्भादिभिर्भुजायमानां । [ २७ ॥ ] एकोने कनरेन्द्रवृन्दसहितान्यस्तान्समस्तानपि 'प्रत्याहारनिधुरा बड़ा महासंयुगे। लक्ष्मीमप्यचलां चकार Plate II. B. INSCRIPTIONS FROM KAVI. सौराज्यजल्पे चतिते प्रसङ्गा निदर्शनं विश्वजनीनसंप- । विलसत्सचामरग्राहिणी संसदगुरुजन्भूयोग्य भूषि ।। २८ । ]t भानु तस्येन्द्रसमानः श्रीमान्भुवि क्ष्मापतिरिन्द्रराजः । शास्ता बभूवाको लिसूनस्तद्दत्तलाटेश्वर मण्डलस्य || [२९ ॥ ] यामात्मनः शियसाहस्य क्ष्मापालवेशफलमेव बभूव सैन्यं । मुलाचा भुवनेश्वरमादिदेव नावन्दनान्यममरेपुपि यो मनली [ || २० || ] सूनुर्बुभूव खलु तस्य महानुभावः शास्ताखा यो गौणनामपरि[वा ] रमुवाह पूर्व श्रीभगव्यपदेश 1 । [२१ ।। ] Plate III. [मातापि]] ओरात्मनये हिकामुष्मिकफलाम धर्मयशोभद्ध • भगवतिग्मरश्मये श्रीमन्तवादित्याभिधानाय सण्डस्फुटितसंस्कार + V. 22, line 12 ends with निःशेष. v. 23, 1. 13 ends with सत्प्र°, and 1. 14 with प्रता°. v. 24, 1.15 ends परं ना. v. 25, read एकोप्य and तरन्स्व; 1. 16 ends with रूपो. V. 26, 1.17 ends with रहं. v. 27, 1. 18 ends with . V. 28, 1. 19 ends with 'न्यस्तान्सम; tv. 29, read भ्राता तु 1. 1 ends with समा", and 1.2 with मण्डलस्य ; V. 30, read प्रियसाहसस्य and मरेष्वपि 1. 3 ends with सर्व्वभूव'. V. 31, 1.4 ends with महानुभा', and 1. 5 with सुभग°. V. 32, read 'द्राज्यं, विदानीं तु and नृपस्य; 1. 6 ends with 'महो. V. 33, read यथा; 1. 7 ends with मेघे क्षिताविदा निन्तु नृप यस्य || [ ३२ || ] इयतिरेकेण पयो याथा मुञ्चति जातु मेधे । भवेद्मनस्तद्विरतौ तथाभू द्यस्मिन्धनं वर्षति सेवकानां । [३३] ॥ कल्पक्षयक्षणसमुद्भववातणेलादोलायमानकुलशैल कुलानुकारे । यन्मुक्तचण्डशरजालयवप्रणुन्ना युद्धागता रिपुगजेन्द्रघटा चकार ॥ [ ३४ || ] तस्य भ्राता कनीयान्प्रथितपृथुयशा निजितारातिचकः श्रीमान्गोविन्दराजः पतिरभुकीर्त्तिन नानाद्वीपावाद्रिदु मगहनमहासन्निवेशामपीमा प्रादेशाल्पप्रमाणाममनुत पृथिवीं यः प्रदाने जये च ।। [३५ || ] कः प्रत्यर्थिषु दानमाप न यतः को वास्थिषु प्रत्यहं जग्मुपचितिञ्च के च न सतां मध्येसतां वा भृशं । नाः काश्च न भूषिताः स्वपरयोर्व्यत्र प्रभौ पक्षयोः सन्नीकारतो ।। [३५ ।।] विशुद्धात्मभिरत्यन्तगतब्धगणने रपि । दारिन गुणेनैक्षिनोवपराभवः || [२७ ॥] यद्विक्रमस्य परिमाणविदः किमन्यदाप्यारमा सुतिरामपराक्रमस | पतीपदमनक्षमा 147 लीलाजयाधिकरणं ककुभो बभूवुः || [ ३८ ।। ] सेनेदम (१६) खिलं विद्युच्चञ्चलमालोक्य जीवित मसरं क्षितिदानपरमपुण्यः प्रवर्त्तितो धर्म्मदायोयं ( १७ ) स च समधिगताशेषमहाशब्दमहासामन्ताधिपतिप्रभूतवषैश्रीगोविन्दराज [१८] सर्व्वानेवयथा संबध्यमान का राष्ट्रपतिविषयपति ग्रामायुनाभिकारि १९] महचरादीन्समनु वस्तुविदितथा मया श्रीभरुकच्छनिवासि [ ना २० ] कापिकाकोटि[]]] गन्धपुष्पभूपदीपा V. 34, rend 'हेला' and 'जय'; dele 1 after प्रणुन्ना 1.8 ends with दोला', and 1. 9 with चकार. V. 35, 1. 10 ends with ख्या, and 1.11 with 'ल्पन v. 36, 1. 12 ends with वार्थि', and I 13 with भूषिता. v. 37, 1. 14 ends with गणनैरपि. v. 38, read "दाजाविमा ' 1. 15 ends with पराक्रमस्य anusvara in 'धिकरणं uncertain; 1. 17 rend मसारं; 1.20 नि in निवासि [ना] not quite clear, and वा looks like व. 5 Line 1. Only portions of aksharas 4-13 remain.
SR No.032497
Book TitleIndian Antiquary Vol 05
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages438
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy