SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ 118 THE INDIAN ANTIQUARY. [APRIL, 1876. ठक्तं कर्तव्यमित्याह यादृशः पिता तादृशः पुत्र इत्याह उक्तं चैव प्रकर्तव्यं हिंसायुक्तं भवेद्यदिगा। यादृशाज्जायते जन्तुर्नाम कर्मास्य तादृशम् । पश्वादिहिंसनं कुत्समृषिराह तमध्वरम् ॥ २२ ॥ अश्विनावश्वजावश्वं ददतुःपेदवे सितम् ।। ३१ ॥ _ (Rv. I, 101, 8.) __(Rv. I, 116, 6.) अनुक्तं सुखरूपमपि हिंसेत्याह विदुषां स्तुत्या वैदुष्यं भवतीत्याह अनुक्तं च न कर्तव्यं सुखरूपं भवेद्यदि | वैदुष्यमिच्छता कार्य विदुषां गुणवर्णनम् । परस्त्रीणां हि संभोगात्कुत्त* आहेति निष्पपी॥२३॥ अश्विनोविदुषोः कीर्त्या कक्षीवानभवसुधीः ॥३२॥ . (Rv. I, 104, 5.) _ (Rv. I, 116,7.) द्वेषदुष्टं मनो न कार्यमित्याह ब्राह्मणान पीडयदित्याह द्वेषदुष्टं मनः कार्य पुंसा नात्महितैषिणा। विप्रपीडाकरो दैत्यो विप्ररक्षाकरः सुरः । इन्द्रो उवधीडिष: विमुकुयवशुष्णशम्बरान ॥२४॥ दैत्यैर्बद्धस्तमस्यविरश्विभ्यां मोचितो वधात् ॥ ३३ ॥ '(Rv. I, 103, 8.) (Rv. I, 116,8.) यदि भ्राता विट् स शत्रुरित्याह यो उम्बुदः स सत्यवान्भवतीत्याह अन्यः सुहृज्जनो भ्राता शत्रुर्धाता सहोदरः। नासत्यं विद्यते तस्य यो उम्बु दद्यापिपासते । अश्विभ्यां तारितो भुज्युस्वितः कूपे निपातितः॥ २५ ॥ नासत्यो ददतुः कूपागोतमाय शराय वाः ॥ ३४ ॥ (Rv. I, 105, 17.) (Rv. I, 116, 9.) श्रुतिस्मृत्युक्ते कृते देवत्वमामोतीत्याह जरया सर्व पीड्यत इत्याह श्रुतिस्मृत्युक्त आचारः कर्तव्यो ऽमृतिमिच्छता। | सर्वेषामेव जन्तूनां सर्वदुःखाधिका जरा । नरो मृतत्वमापना भवः कर्मणा तयोः॥ २६ ॥ च्यवनो ऽप्यश्विनोः स्तुत्या ययाप्तो अभूत्युनर्युवा (Rv. I, 110, 4.) (Rv. I, 116, 10.) ॥३५॥ सन्त उपकारनिरता इत्याह | दोषयुक्तस्याश्रयो न कर्तव्य इत्याह सन्तः प्रभुत्वमापन्ना नोपकारं त्यजन्ति हि । न दद्याद्दोषशीलानामाश्रयं: क्रूरकर्मणाम् । ऋभवः प्राप्य देवत्वमृषेर्वत्समजीवयन् ।। २७॥ | दैत्या दत्ताश्रयाः पे पाक्षिपरेभवन्दनी ॥ ३६॥. _ (Rv. I, 110, 8.) (Rv. I, 116, 11 and 24.) सन्तो लीलयोपकुर्वन्तीत्याह विद्या देयेत्याह दृष्टा परव्यथां सन्त उपकुर्वन्ति लीलया । शीणों उपि कर्तनं सहां विद्यां दातुं प्रबुद्धिभिः । दितव्यथां हत्वा रुद्रो ऽभून्मरुतां पिता ॥ २८ ॥ दध्यङ् मधुपदानार्थ तत्याज शिरसोइयम् ।। ३७॥ _ (Rv. I, 114, 6.) __ (Rv. I, 116, 12.) महतामुदयः सुखकर इत्याह रूपादिपञ्चकं सत्कारार्थ भवतीत्याह महतामुदयो धन्यो येन विश्वं प्रकाश्यते । रूपद्धिकुलविद्यते सत्कारासार्थमश्विवत् । पूर्यते तेजसा विश्वमुदये जगदात्मनः ॥ २९ ॥ विश्वके वधिमत्यां यत्युत्रदानात्स्वभूत्तयोः ॥ ३८ ॥ (Rv. I, 115, 1.) ___(Rv. I, 116, 18 and 28.) उपकारात्समृद्धिं सार्थकी कुर्यादित्याह साधवो निगुणेष्वपि दयां कुर्वन्तीत्याह समृद्धिं सार्थकी कुर्यात्सूपकारेण सत्यवान् । निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधव : । वैमद्या जाहुषाज्जातं नासत्यानो हि सार्थकम् ।। ३०॥ अश्विभ्यांमोचिता ग्रस्तापक्षिणीवर्तिका शुना ॥१॥३९॥ (Rv. I, 116, 1 and 20.) (Rv. I, 116, 14). TMS. 'तन्यो हिंसायुको भवेद्याद. *MS. संयोगाकुत्स. TMS. यो ऽबुंद: *"Ms. पुनर्नवा. tTMS. दोषइन्स्यायो. नात्सहतैषिणा. 1 Ms. प्रकाशते. MS. अश्विभ्याम । MS. श्रयः MS. प्राक्षिपद्रेभ पापा MS. शुभा.
SR No.032497
Book TitleIndian Antiquary Vol 05
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages438
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy