SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ APRIL, 1875.] A GRANT OF KING DHRUVASENA I. OF VALABAI. 105 read. " indistinct. The last figure of the date is, however, any other Walla plate I have seen. The ल has very troublesome. The letters of this grant have throughout the old form of the Girnar inscriptions, a much more antique appearance than those of not that resembling the modern Gujarati letter. Transcript. PLATE I. स्वस्ति जयस्कन्धाबारात् खुडुवेदीयग्रामवासकात्प्रसभप्रणता- | मिना स्वयमुपहितराज्याभिषेकमहाविश्राणनावपूतराजश्रीः प. मित्राणां मैत्रकाणामतुल-- बलसंपन्नमण्डलाभोगसंसक्तसंप्रहारशतलब्धप्रतापः प्रतापो- माहेश्वरः श्रीमहाराजद्रोणसिंहः सिंह इव तस्यानुजस्स्वभुजबलप्रनतदानमाना-२ परा-१०ज्जैवोपाजितानुरागानुरक्तमोलभृतमिनश्रेणीबलाबाप्तराज्य- कमेण परगजघटानीकानामेकविजयी शरणैषिणां शरणमश्रीः श्रीसेनापतिभटार्कः-३ तस्य सुतः तचरणरजोरुणनतपवित्रीकृतशिराः शिरोवनत- वाद्धा-११शनुचूडामणि-8 ___ शास्त्रार्थतत्त्व.नां कल्पतरुरिव सुहृत्प्रणयिनां यथाभिलपिनप्रभाविच्छुरितपादनखपडिदीधितिः दीनानाथजनोपजीव्यमा- | कामफलो-१२नविभवः]-५ पभोगदः परमभागवतः परमभट्टारकपादानुयतो महासापरममाहेश्वरः श्रीसेनापतिधरसेनः तस्यनुजस्तत्पादाभिप्र- मन्त -२३-णामप्रशस्त -६ महाप्रतीहारमहादण्डनायकमहाका कृतिकमहाराजश्रीभुव। तरविमलमीलिमाणः मन्वादिप्रणीतविधिविधानधर्मा धर्म- | सेनः कुशली -२४राज इद विहि- - सर्वानेव स्वानायुक्तकमहत्तरद्रागिचाटभटादीन्समाज्ञा-२५ तविनयव्यवस्थापद्धतिरखिलभुवनमण्डलाभोगेकस्वामिना परमवा-८ पयन्यस्त वस्संविदितं यथा मया मातापित्रोः पुण्या-१६1. The VirAma under the ninth, and the twelfth 9. Nit: is a lapsus styli for lyft: as other grunts akshara, are doubtful.. 2 and 8. First ten aksharna half obliterated by the Jl. Last Akshara nearly obliterated. break in the plate. मौलभृत is a mistake for मालिभृत, re 14. Tbe sin used beforo kusall is, as in the correspond peated in all the grants. ing passages of other krunts, the Jihvandliya : sce Juur. Bimb. Hr. R.As. Soc.X.21. 8. Last akshara half obliterated. ___16. Last akshara half gone. PLATE II. प्यायनायात्मनश्चैहिकामुष्मिकयथाभिलषितफलावाप्ति -१ | तलाधिकृताना यत्तत्रोत्पद्यते तद्दाहयता न केनचित्पतिषेधी निमित्तमाचन्द्रार्कार्णवक्षितिस्थितिसमकालीनः विहारस्य प-|-८तित-२ विचारणा वा कार्यास्मद्वंशजेरप्यनित्यं मानुष्यमस्थिराण्यविशीणप्रतिसंस्कारणास्थं भूपदीपतैलपुष्पोपयोगि च स-| श्रयं ण्यपे-९स्मिद्रा......-३ क्ष्यायमस्मदायोनुमन्तव्यः यश्वाच्छिन्द्यादाच्छिद्यमानं वानुमासाप्रक्षेपीयः सदित्यदानकरणः सवातभूतप्रत्यायः भूमिच्छिद्र | देत स पंच -१०न्य.येन-8 | भिः महापातकैः सोपपातकैश्च संयुक्तः स्यादन च व्यासोक्तः श्रोको भवति ॥ स्वदत्ता-११वलभ्यां स्वभागिनेयीपरमोपासिकादुडाकारितबिहार प्रतिष्ठापि परदत्तो वा यो हरेत वसुन्धरा गवां शतसहस्रस्य हन्तुः प्राताना-५ मोति किल्बिर्ष-१२-- भगवता सम्यक्संबुद्धानां बुद्धानामार्यभिक्षुसंघस्य च पिण्डपा- स हस्ती मम महासामन्तमहाप्रतीहारमहादण्डनायकमहातग्ल.नभेषज-६ कार्ताकृतिक-१३चीवरिकालुपयोगायानुपुंज्यपरान्ते पिप्पलाकरीग्रामो दत्त महारा[ज] श्रीध्रुवसेनस्य... भोगिक वैकुन्धः लिखितं कि[B] यतः-- - ककेन ॥ २१६ माप बदि ३-१४ 1. First alshara half gone, as well as the last. 6. The of an indistinct. But the reading is sap१. Last two aksharna very indistinct. ported by the corresponding passage of my grant of Dha. 3. Second akshara half obliterated. Akshars 26 un. rasena If. certain; several letters lost. 7. Visarga after akshara 25 lost. 4. Lower part of first akshara lost. 1 11. Seventh akshara uncertain. If it is the rat a lapsus after styli for Tangot, as the corresponding passages of many | पपातकै: is superfluons and angrammatical. 1 13. First akshar obliterated, the next two indistinct. grants show. 14. Second and fourth aksharas obliterated. Aksbaru 5. Last three aksharus very indistinct, though not an. 10-14 uncertain on account of the break in the plate, third certain. ! figure uncertain, दि uncertain.
SR No.032496
Book TitleIndian Antiquary Vol 04
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages410
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy