SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ SEPTEMBER, 1873.] MORBI COPPER-PLATE. 267 ॥ज०॥ऑनमः श्रीवसिष्ठाय ॥ श्रीमत्ब्रह्मतनूंजब्रह्मसदृशब्रह्मैकता यो गतः ब्रह्मज्ञानरतः परेणपरमै योगेन योगं गतः॥ यंस ।तःप्रणमंति सम्बनिलयं मोक्षस्य ये साधनं तं वदे भगवंतमेकमपरं पूम्यं वसिष्ठं मुनि ॥ वेदार्थ सकलं पुराणमखितं यो बेचि ॥ वेदेन पूर्णः शंकरतुल्यता गिरिगतो धत्ते जटामंडल। यं ब्रह्मारविसोमशकसदृशा देवाः शरण्यं गतास्त वैदे भगवंतमेक ॥मपरं पूज्यं वसिष्ठं मुनि ॥२ यो मग्नः कलिकमे न कलिना मानकता यो गतः ख्यातिर्यस्य विराजते सुमहिमा योगेन योग गतः। ॥ यस्य श्रीरिव नंदिनी विजयते त्रैलोक्यपूच्या पुरा सौर्य पुण्यतमः पुराणमहिमा श्रीमान् वशिष्ठो मुनिः।। ३ यो मनः सहसाकृतिधुनिकृतिना कोपस्य पूरे न वे विश्वामित्रस वैरमित्रवचनात् यो ब्रह्मरूपं ददौ । दैवज्ञः सततं गुणत्रयपथात्त्यक्तः सदापबते ॥सोय ब्रह्मसुतः पुराणमहिमा श्रीमान् बशिष्ठो मुनिः॥ ४ यो गत्वा हिमवतमेकमचलं पूज्यं परं देवते नीतो येन दिवालयात पथि गती नागो इंदो भूतलं पुत्रं यस्य जगत्त्रय कनिपुणं संस्थाम्य तस्योपरि सस्कात्यों भुविराजते गिरिगतः श्रीमान् वशिष्ठो मु ॥निः॥ ५ स्वाहाकारविचारचारपाना नादेन वेदध्वनिदृष्टिष्टिसुमेघमेपनिपुणा यद्दर्जित गर्जितं । पूर्णा यस्य महीरुहः फलयु ॥ ताः शाखोपशाखैर्वृताः श्रीरेषा जगतात्मनां भगवती सोयं वशिष्ठो मुनिः॥ ६ नंदीवर्तनपर्वतोपरिगतं देवं शिवं धूर्जटि यो वे ॥ पूर्णमनारथेन सहिता रम्या च मंदाकिनी । यत्कोटीश्वरकोटिलक्षणगतं कृत्वा चले निश्चलं सोपि श्रीमति भारते द्विजगुरुःपू ॥स्यो वशिष्ठो मुनिः॥ ७यन्मित्रावरुणेन वारुणदिशं कृत्वा तपो दुधरं तन्ज भगवानगस्तिरपरः ख्यातो वशिष्ठो मुनिः भार्या ॥ यस्य सती सतीच निगुणा नाम्ना च यारुंधती तं वंदे भगवंतमेकमपरं पून्यं वशिष्ठ मुनि॥ ८किंच ॥ यस्यैव गंगा किल नारझंपा "पाणी कृता येन पुरा सती सा । यत्रैव दोग्ध्री ननु कामधेनुः श्रीमान् वशिष्ठो भुवनं पुनातु ॥ ९ नं वदे वेदनिलयं निलयं ॥ सर्वदेहिनां । श्रीवशिष्टं सतामिष्टं जगदानंदकारक ॥१०ओं स्वामी श्रीनंदराज नित्यं प्रणमतिः ॥ संवत् १५२३ वर्षे चैत्रसु ॥खि १५ सुके माहाराणाश्रीषेताझालाजाष्ठयचाटका ५० वरिष प्रतिष्ठितकविः ॥ संवत् १५१४ वर्षे वैशाषसुदि ९ शनिदिनेपादिश्रीमाल्लेनायेअरहट १ एक ... ... चाटका शत १९५ अंकैटंकाशतए ॥ कपनरोचरभंडाराहीराराउलपाई लोधा, ... ... ... ... ... ... ... ... डीयारथाहरूराठीसेषु एवं जणा ५ पांचविद्यमाने भरहट लीधा... ... ... ... ... ... ... ... ... शनि दरभूसेस.हाजझयाकर ॥ व्यासोभीक भो ... ... ... ... ... ... ... ... ... ५० वारदीया वरष १ मातशतूंका टेका ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... पढिरायमला इस्तेः THE MORBI COPPER-PLATE. BY PROF. RAMKRISHNA GOPAL BHANDARKAR, M.A. BOMBAY. Throngh the kindness of Major J. W. Watson, a loan of this plate was obtained from the Morbi Darbar more than a year ago and a facsimile made, which, however, has only recently been printed. There were two plates a few years ago, but the first has gone amissing: it is supposed that it was lent and never returned. This is greatly to be regretted, as it doubtless gave the genealogy of the royal donor. The date is given in words which interpret the figures for Samvat 585 in the penultimate line : in this the figure 5 is recognisable enough, the vertical stroke with a line over it for a though found elsewhere, is less usual.-ED. TRANSLITERATION. अणभग्रहारवास्तव्य ( ) शाण्डिल्पसगोत्रमैत्रायणीय ( सब्रह्मचारिब्राह्मणन.... जान्जाकाभ्यां साहादित्यसुताभ्यां पयःपूर्वमाशशाङ्कातपनाणं वस्थितेः संतानोपभोग्यतया मार्तण्डमण्डलायिणि स्वभीनी बलिचस्वैश्वदेवादिसब्रह्मकृ[कियायं पित्रोरास्मनच पुण्ययशोभिवृद्धये प्रतिपादितमेतयोबेदमुपभुजतोर्ने केनापि देशाधिपतिना व्यासेधः परिपन्था न वा करणीयो भाविभिध भूमिपतिभिरस्मद्वंशजैरन्यैदा सामान्य भूमिदानफलमनित्यान्यैश्वर्याणि मानुष्यकमपि प्रबलमारुताहतपद्मिनीपत्रस्थितजल[ल]वलोलमाकलथ्य दुःपरिहरदुःखं क्षणिकं च जीवितमालोच्य[च्या?]तिप्रचुरकदयनासंचितमर्थजातमनिलसंगिदीपशिखाचंचलमालोच्य वाच्यताच्युतिकामैरमरलमण्डलशरदिदुद्युविधवलयशोवितानाच्छा नभोभागमिवात्मानमिच्छद्रिरतिस्वच्छमनोभिरभ्यर्थनानुवध्यमानेरयमस्मद्धर्मदायोनुमंतव्यः । व्यासादिमुनिनिगदितपोळधार्मिकनृपपरिकल्पितपंचमहापातकसमय श्रावण्यं च चिन्तयित्वा भूयोभूयो याचनानुवध्यमानैरिदमनुस्मर्तव्य स्मृविकारौपदिष्टं पकः । षष्टि परि [) सहखाणि सम्में तिष्ठति भूमिदः । आच्छेस
SR No.032494
Book TitleIndian Antiquary Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages428
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy