SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ 20 भख्कणवेलं सुरतम्। अख्कलियं प्रतिफलितम् भख्कवा यादृक् अडिगेो यौवनोन्मत्त : अगयो दानव : भंगवणं रोग : अंगवलिज्जं अङ्गवलनम् अगिला अवज्ञा भगुज्झहरो रहस्यभेदी अंगुटी अवगुण्ठनम् अंगुच्छलं अङ्गुलीयम्” अग्गखंधो रणमुखम् ! अग्गवेओ नदीपूर : + नीरस : । अच्छारो साहाय्यम् मर्छ अत्यर्थं शीघ्रं च अछिघरुलो द्वेष्यो वेषो वा ॥ अछिवडणं Stammering. अछिवियछी परस्परमाकर्षणम् अछिहरुलो द्वेष्यो वेषो वा अंजनिया तापिच्छे अजराउर उष्णम् अंजसं दर्पण: THE INDIAN ANTIQUARY. अजुअलवण्णा अम्लिकावृक्षा: भजुओ सप्तच्छद : • Might be read angatthalam. From agra and skandhah. . अज्जओ सुरस गुरेटकयोः तृणभेदयोः अज्जवसियं निर्वापितम् अज्जागौरी अज्जु दर्पण : अज्जो जिनेन्द्र : अझ त्यो पश्वागत : अज्झओ प्रातिवेश्मिक : अज्झत्यो आगतः अग्गहणा अवज्ञा अग्गिओ इन्द्रगोपकीटो मन्दश्यति ॥ अग्घाडो अपमार्ग : अज्झो एषः अग्घाण तृप्त : अङ्गुलिनी कलिणीए अज्झोलिया क्रोडाभरणा मौक्तिकरचना अचलं गृहं । उक्तं । गृहपश्चिममदेश: । निष्ठुर : अट्टै अष्टास्वर्येषु । कृशो दुर्बलो । गुरुर्महान्। शुकः पक्षी । सुखं सौख्यम्। धृष्टो वियातः । अलसः शीतकः । शब्दों ध्वनि: । णसत्यपनृतम्। अट्ठखणं प्रतीक्षण परीक्षणम् तो पर्यन्तः | अट्ठजंघा मोचकाख्यं पादत्राणम् अठ्ठावियारं मण्डनं मण्डलकं वा अमियं पुरुषायितं विपरीतमितियक्त् अज्झपिसाओ राहुः अज्झरकणं अकीर्तिः अज्झसियं दृष्टम् अज्झस्सं आक्रष्टः अज्झा असती। शुभा। नववधूः । तरुणीतिचार्यः अज्झेगी दुग्धदोह्या धेनुर्या पुन: पुनर्दुह्यते । मज्झत्तो प्रत्यागत: [JANUARY, 1873. अडओ मत्स्य: अडखम्यियं प्रतिजागरितम् भडणी मार्गः अडवणा असती अडया असती. Agravegah, f Agmhapa | Agnikaha
SR No.032494
Book TitleIndian Antiquary Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages428
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy