SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ २१८ ] [ મહામણિ ચિંતામણિ द्रुतविलंबित छंद निखिलविश्वगजीवहितं गुरूं, मुख-महोजित-पूर्ण-निशाकरं। वरयशोधवलीकृतविष्टरम्, नमत सर्वगुणाधिपगौतमम् ॥ चरमनायक तीर्थपतेर्विभोर्गणधरं प्रथमं सुखदं सदा। भविक-पंकज-बोधन-भास्करं, नमत सर्वगणाधिपगौतमम् ॥ भवनदीषु निमज्जनतारकं, विकटतापहरं च शशिप्रभम् । भुवनलोक महोत्पल-भास्करं, नमत सर्वगणाधिपगौतमम् ॥ गद विवर्जित शोभन पुद्गलं, सुकृत-सिन्धु-विवर्धन-भाधिपं । अभयदं जितमोहरिपुं च तं, नमत सर्वगणाधिप गौतमम् ।। *** ||१|| - - पू. सेनसूरिजीना शिष्य विद्याविमलना शिष्य कीर्तिविमल रचित गौतमगणधरनी थोयनी जोड [१] येनाप्तं पंचमं ज्ञानं, वीरनिर्वाणकादनु, श्रीमद्दीपालिकाघस्रे शिवाय स्तात् स गौतमः श्री गौतममुखाः सर्वे, महानन्दपदं गताः स्वर्ग-निर्वाण-सौख्याय, ते भवन्तु गणाधिपाः ||२|| श्री वर्धमान-सर्वज्ञात्, संप्राप्य त्रिपदी मुदा, यं चकार मुहूर्तेन, स श्रिये स्तात् सदागमः . ।।३।। नागा वैमानिका भूता, ज्योतिष्का राक्षसास्तथा, अर्हच्छासनभक्ता ये, ते स्युर्विघ्नविनाशकाः . . [२] दीपालिकाख्ये दिवसे प्रशस्ये, योऽनन्तसत्केवलमाससाद, देवार्यनिर्वाणमहोत्सवादनु, स निर्वृतिं यच्छतु गौतमो मे ||१॥ श्री इन्द्रभूतिप्रमुखा गणीधरा, एकादशापि प्रवरा गताः शिवम्, पुण्यर्द्धिमद्राजगृहाभिधे पुरे, भवन्तु ते विश्वविभूतये सदा । ||२| सद्यस्करो यस्य गणाधिभर्ता, सदापहर्ता तमसो जनानाम् । बाधकता, दुःखौघतो रक्षतु भव्य-सार्थान् ॥३॥ उपद्रवव्यूहविघातदक्षा, सम्यग्रता श्री जिनशासने या, श्रेयस्करी शासनदेवता सा, भूयात् सतां सर्वसमृद्धिसिद्धौ ||४|| ||४॥ 300000000000000mmonsonanesamaasee mammeeomoomerememo m osomeon
SR No.032491
Book TitleMahamani Chintamani Shree Guru Gautamswami
Original Sutra AuthorN/A
AuthorNandlal Devluk
PublisherArihant Prakashan
Publication Year
Total Pages854
LanguageGujarati
ClassificationBook_Gujarati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy