SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ શ્રી ગુરુ ગૌતમસ્વામી ] ||१७|| शिवश्रियः कोऽपि दृढोऽनुराग - स्त्वयीश सौभाग्यरमात्मकेऽहो । नामापि यत्ते जपतः प्रबुद्धानेषाऽखिलान् प्रापयतेश शर्म त्वदीयभक्तेः शिवशर्मलक्ष्म्या, मैत्री प्रभो कापि परा नवीना । स्वाराधकान् भव्यजनान् गुणाढ्या स्तस्यै पतीन् सा हि ददात्यशेषान् ||१६|| न के पदार्था बहवो महान्त - स्तव प्रभावे तु विचिन्त्यमाने । पृथ्वी न पृथ्वी न गिरिर्गरीयान् नाब्धिर्महीयान्न नभोऽप्यदभ्रम् विदन्ति मानं जलधेर्भुवो वा, केचित्कथंचिन्नभसोऽपि विज्ञाः । न ते प्रभावे पुनरस्ति मानं, भवन्त्यमाना अपि किं तदाऽर्थाः ||१८|| ब्रह्मास्पदं वा कमलापदं वा वदन्तु पद्मं तव पादयोस्तु । अनाप्य माहात्म्यरमां तु तस्यै, निषेवतेऽम्बूनि सदा तपस्वि भो भोः श्रिये किं व्यवहारखेदै - राराधितैः किं बहुमन्त्रतन्त्रैः । किं दैवतोपासनकर्मभिश्च, श्री गौतमं ध्यायत नाथमेकम् पुरा यथा गौतम! तापसादिकान्, मिथ्यामतादुद्धरसि स्फुरत्कृपः । तपस्क्रियासंयमयोगदुर्बलं, भवावटान्मामपि तद्वदुद्धर ||२०|| 1 ॥२१॥ थयेस छे.) ।।१५।। ||१६|| भवाद् बिभेम्युत्कटदुःखराशेर्धर्तुं द्विधेशे न च योगशुद्धिम् । गति र्न मेऽन्यास्ति ततः शिवेच्छो- स्त्वमेव तद्धेहि कृपां मयीश ॥ २२ ॥ भावद्विषो ये निहतास्त्वयेश, ते व्यन्तरीभूय भवद्रुषेव । निरौजसं त्वत्कुलजं समीक्ष्य, मां पीडयन्तीति मुनीन्द्र ! रक्ष गणिवर तव सद्गुणैकलीनं भवतु मनो मम गौतमाविरामम् । विजहतु तदिमे कषायमुख्या, रिपुनिकराश्च मयीति सुप्रसीद एवं श्री गणनाथ गौतमगुरो स्तुत्वा मयाऽभ्यर्ध्यसे, नाम्नाऽहं मुनिसुन्दरोऽभवमथो कुर्याः प्रसादं तथा । स्यां सर्वज्ञ यथार्थतोऽपि विशदज्ञानादिरत्नत्रया *** ॥२३॥ ॥२४॥ ल्लब्ध्वा कर्मजयश्रियं शिवपुरे राज्यं लभेयाचिरात् ||२५|| “इति युगप्रधानावतारबृहत्तपागच्छाधिराज श्रीदेवेन्द्रसूरि - श्री ज्ञानसागरसूरि श्री सोमसुन्दरसूरिशिष्यैः श्री मुनिसुन्दरसूरिभीरचिते जयश्यंके श्री जिनस्तोत्ररत्नकोशे प्रथम प्रस्तावे श्री गौतमस्तोत्ररत्नमेकविंशम्” [ २०७ (આ સ્તોત્ર વીર સંવત્ ૨૪૩૨માં શ્રી યશોવિજય જૈન પાઠશાલા - કાશીમાંથી પ્રકાશિત
SR No.032491
Book TitleMahamani Chintamani Shree Guru Gautamswami
Original Sutra AuthorN/A
AuthorNandlal Devluk
PublisherArihant Prakashan
Publication Year
Total Pages854
LanguageGujarati
ClassificationBook_Gujarati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy