SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ શ્રી ગુરુ ગૌતમસ્વામી ] प्रभुं महावीरमुपास्य सम्यक्त्वयार्जितं यज्ज्ञकलारहस्यम् । गृहे यतित्वेऽप्यभिरूपरत्नत्रयीजुषा कीर्तिरतानि तेन त्वद्वाणीमाधुर्य जिता पलाय्य सितोपला काचघटीं विवेश । तत्रापि भीतिं दधती शलाकाव्याजेन जग्राह तृणं तु वक्त्रे श्रीवीरसेवारसलालसत्वात्तद्वाधिनीं केवलबोधलक्ष्मीम् । अप्याय (ग) तामादरिणीं वरीतुं तृणाय मत्वा त्वमिमन्त्रमंस्थाः ( ? ) ||१३|| अपोढपङ्के कविभिर्निषेव्ये निरस्ततापे बहुभङ्गजाले । विभो भवद्वाङ्मुखगाङ्गपुरे दुर्वादिपूगास्तृणवत्तरन्ति राकामये दिग्वलये समान्ताद्यशः शशाङ्केन ध्रुवं कृते ते। कुहूध्वनिः केवलमेव कण्ठदेशं पिकानां शरणीचकार जगत्त्रयोद्भासि यशस्तवैतत्क्व स्पर्धतां सार्धमनेन चन्द्रः यस्यापरार्धेऽपि तृणस्य ( ? ) नैव प्रभाप्रभावो लभतेऽवकाशम् छत्त्रेन्दुपद्मादिषु रूढिमात्रं त्वन्नाम्नि तु श्रीर्वसतीति पुष्टिः । कुतोऽन्यथा तज्जपदीक्षितानां पुरः पुरो नृत्यति नित्यमृद्धिः वसुभूतिसुतोऽपि कौतुकं वसुभूतेर्जनकः प्रणेमुषाम् । भगवन्नभवोऽपि वर्तसे कथमङ्गीकृतसर्वमङ्गलः गुरूद्योतं क्लीवद्दिनपतिसुधागौ तमसि मे प्रभो विद्यामन्त्रप्रभव भवते गोतम नमः 119911 * * * 119211 119811 119411 11911 नाधः करोषि वृषमीश गणाधिपोऽपि धत्से सदाशयमपाशमपि प्रचेताः । श्रीदोऽपि सूत्रितयमालयवासकेलिस्त्वं पावकोऽपि हरसे हरहेतिपातम् ||१६|| यत्तपत्यपि कलौ जिनप्रभाचार्यमन्त्रमनुशीलतां स्फुरेत् । हेतुतात्र खलु तत्त्वदेकताध्यानपारमितयैव गृह्यते मयैवं दुर्दैवं शमयितुमलंभूष्णुमहिमा स्तुतस्त्वं लेशेन श्रुतरथधुरागौतम गुरो ? ||१६|| 119011 ||२०|| ॥२१॥ [ २०७
SR No.032491
Book TitleMahamani Chintamani Shree Guru Gautamswami
Original Sutra AuthorN/A
AuthorNandlal Devluk
PublisherArihant Prakashan
Publication Year
Total Pages854
LanguageGujarati
ClassificationBook_Gujarati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy