________________
जइ - जीयकप्पो अथ षष्ठव्रतातिचारप्रायश्चित्तमाह
लेवाडसुक्कसंनिहिभोगे गुरुगा घयाइए छलहु ।
दिअगहिअ दिआभुत्ते अ छग्गुरू सेसभंगतिगे ।।१०१।। व्याख्या-लेपकृत् द्रव्योपलिप्तस्य पात्रबन्धतुम्बकादेः पर्युषितत्वे, शुष्कसन्निधिभोगे शुष्कानां शुण्ठी-हरीतकीबिभीतकादीनां सन्निधिः साधुनिश्रया रात्रौ स्थापनम् , तद्भोगे च चतुर्गुरुकाः । घृतादिके आर्द्रवस्तुनि पर्युषिते गृहीते षड्लघु, आदिशब्दात् गुड-कक्कब-तैलादीनि गृह्यन्ते । इह रात्रिभोजने चतुर्भङ्गी भवति । दिवा गृहीतं रात्रौ परिवास्य दिवैव भुक्तमिति प्रथमो भङ्गः । दिवा गृहीतं रजन्यां भुक्तमिति द्वितीयः । रजन्यां गृहीतं दिवा भुक्तमिति तृतीयः । रजन्यां गृहीतं रजन्यामेव भुक्तमिति चतुर्थः । तत्र दिवा गृहीतं दिवा भुक्तमिति प्रथमभङ्गे च षड्लघु । शेषभङ्गत्रिके द्वितीय-तृतीय-चतुर्थभङ्गेषु षड्गुरु ।।१०१।।
तुसभूइबिंदुमित्ताहारे परिवासिअमि चउगुरुगा।
लहुगा निंबाइतयाइ मोअतिफलाइऽणाहारे ।।१०२।। व्याख्या-तुषभूतिबिन्दुमात्राहारे परिवासिते भुक्ते चतुर्गुरुकाः । तिलतुषत्रिभागमात्रमप्याहारमशनादिकं रात्रिस्थापितं यद्याहरति सक्तुकादीनां शुष्कचूर्णानामैकस्यामङ्गुलौ यावती भूतिमात्रा लगति, तावन्मात्रमपि परिवासितं यद्यश्नाति। तथा पानीयस्य बिन्दुमात्रमपि यदि पिबति, तदा चतुर्गुरुका इत्यर्थः । निम्बादयो ये वृक्षा आदिशब्दात् कटुकादिवृक्षपरिग्रहः, तेषां त्वगादि-त्वक् छल्ली । आदिशब्दान्मूलफलादिग्रहः । मोकं कायिकी, त्रिफला आमलकहरीतकबिभीतकफलत्रयसंयोगरूपा । आदिशब्दादन्यदपि यन्निरास्वादं जिह्वाया अनिष्टम् । अयं सर्वोऽप्यनाहारः । तस्मिन्ननाहारे परिवासिते गृहीते चतुर्लधुकाः ।।१०२।। तथाआगाढाऽनागाढग्लानत्वादिकारणमन्तरेण प्रासुकादिवस्तुपरिवासने प्रायश्चित्तं दर्शयति
___ फासुअअफासुए वाऽचित्तसचित्ते परित्तणते अ।
असिणेह-सिणेहगएऽणहारहारे लहुगगुरुगा ।।१०३।। व्याख्या-प्रासुकम् एषणीयं रात्रौ यदि स्थापयति तदा चतुर्लघु । अप्रासुकम् अनेषणीयं स्थापयति तदा चतुर्गुरु । अचित्ते स्थाप्यमाने चतुर्लघु । सचित्ते चतुर्गुरु । परीत्ते चतुर्लघु । अनन्ते चतुर्गुरु । अस्नेहे चतुर्लघु । स्नेहगते स्नेहावगाढे चतुर्गुरु । अनाहारे चतुर्लघु । आहारे चतुर्गुरु । इति व्रतषट्क-कायषट्कविराधनाविषयप्रायश्चित्तप्रतिपादनेन मूलगुणविषयप्रायश्चित्तमभिहितं । सम्प्रति वयछक्ककायछक्कं' इत्यादि-गाथोक्तक्रमेणोत्तरगुणविषयं प्रायश्चित्तमुच्यते । तत्रोत्तरगुणा अकल्पपरिहारादयः । अकल्पश्च पिण्डशय्यावस्त्रपात्रचतुष्टयविषयः । एतेषां च क्रमेण प्रायश्चित्तमत्र प्रतिपादयिष्यते । तत्र प्रथमं पिण्डः । स च सप्तचत्वारिंशद्दोषदुष्टोऽकल्प्यः, ते चामी दोषाः