SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ विषयः मङ्गलादिप्रतिपादनम् । आगमादिपशव्यवहारनिरूपणम् । व्रतषट्कादीनि अष्टादश स्थानानि । दशधा दर्पिकाप्रतिसेवना । चतुर्विंशतिधा कल्पिकाप्रतिसेवना । दिव्याद्या उपसर्गाः । प्रायश्चित्तस्य भेदाः । आलोचना- प्रायश्चित्तम् । पञ्चधा उपसम्पद् । प्रतिक्रमणप्रायश्चित्तम् । इच्छादिसामाचारी । लघुमृषादृष्टान्ताः । विवेका व्युत्स च प्रायचित्तम् । अष्टधा ज्ञानाचारातिचारः । श्रुताध्ययनपर्यायः । दीक्षाया अयोग्याः । प्रथममहाव्रतातिचारप्रायश्चित्तम् । साधूनां जलमार्गे गमनविधिः । जड़ जीयकप्पो प्रव्रज्यादिविधिः । देवाद्याशातना- प्रायश्चित्तम्, दर्शनाचारातिचारोऽष्टचा । द्वितीयादिमहाव्रतातिचारप्रायश्चित्तम् । षोडशोद्गमदोषाणां प्रायचित्तम् । षोडशोत्पादनादोषाणां प्रायश्चित्तम् । दशग्रहणैषणादोषाणां प्रायश्चित्तम् । - विषयानुक्रमः पृष्ठक्रमाङ्कः विषयः १ ग्रासैषणादोषपक्षकप्रायचित्तम् । २ आहारग्रहणाग्रहणकारणानि । शय्यातरवर्णनम् । ३ ४ १३ १४ पृष्ठक्रमाङ्कः १०३ १०५ १०७ ११४ ११९ १२३ उपधिविषयं प्रायश्चित्तम् । १२४ पात्रविषयं प्रायश्चित्तम् । १३१ स्वाध्यायस्य कर्त्तव्यता । १३८ साध्वीनां वस्त्रदानविधिः ः । १४४ यथाऽन्दादिस्वरूपम् । १४७ अतिक्रमादिस्वरूपम् । १६१ १६७ अवधावित- प्रत्यावृत्तसाधुविषयं प्रायश्चित्तम् । १६६ आलोचनाग्राहिणः : पुरुषाः । नवनियतपोदानव्यवहार । नवविधापत्तितपोव्यवहार: ः । १७४ १७५ १८८ १८९ १९१ १९४ १९६ २०३ २०४ २०५ परिशिष्ट - २ अवान्तरगाथानां अकारादिक्रमः २१० परिशिष्ट-३ यंत्र स्थापना २१४ シ ५ १२ प्रक्षेपकदोषस्वरूपम् । १७ १७ जिनाचरितमालम्वनीयम् । नवधा वसतिः । १८ १९ २२ २५ २६ २६ ३४ ४१ ४४ ४५ पाराञ्चिकप्रायश्चित्तम् । ५५ योगविधिविषयातिचारप्रायश्चित्तम् । ८४ प्रशस्तिः । ८९ परिशिष्ट- १ मूलगाथानां अकारादिक्रमः ९१ प्रायश्चित्तस्य पञ्चप्रकारा आरोपणाः । छेदाहं मूला च प्रायश्चित्तम् । अनवस्याप्याहं प्रायश्चित्तम् । अनवस्थाप्यतपोविधिः ः ।
SR No.032471
Book TitleJai Jiyaappo
Original Sutra AuthorN/A
AuthorNaybhadravijay Gani
PublisherParam Dharm
Publication Year2013
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy