SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ जइ - जीयकप्पो न तिष्ठन्ति । एषा दिवा यतना । अथ रात्रौ वेश्यादिस्त्रीसहितः पुरुषः आगच्छति, ततोऽनुकूलप्रतिकूलवचनप्रकारै– र्निवारणीयः । अथ न निवारयन्ति ततश्चतुर्लघुकम् । दोषाश्चाज्ञादयः । अथ वेश्यादिर्न निर्गच्छति तदा साधुभिर्निर्गन्तव्यमन्यत्र शून्यगृहादौ स्थातव्यम् । तदभावे वृक्षमूलादावपि स्थेयम् । अथ बहिः स्तेनश्वापदभयं वर्षं वा वर्षति ततस्तत्रैव यतनया तिष्ठन्ति । अथवा भिक्षादिनिमित्तं वसतेर्बहिर्निर्गतस्य साधोः स्त्रीणां भाषाभूषणपरिचारशब्दान् श्रुत्वा रूपालिङ्गनविविधविलासान् प्रतिसेवनां कुर्वतो वा दृष्ट्वा अचेतनानि वा काष्ठ-पुस्त - चित्रकर्मादिविनिर्मितानि स्त्रीरूपाणि समीक्ष्य स्त्रीभिः सह पूर्वं यानि रतिक्रीडितानि तानि व स्मृत्वा मोहोदयो भवेत् । तत्रापि वैराग्यभावनया दृष्टिप्रतिसंहरणादिना च यतना कर्त्तव्या । एष सनिमित्तो मोहोदयः । अथाऽनिमित्तो यो मोहोदयः स त्रिविधः - कर्मोदयत आहारतः शरीरोपचयतश्च । तत्र क्षुधार्त्तस्य पिपासापीडितस्य स्वभावेन ग्लानत्वेन वा कृशशरीरस्य यो बाह्यशब्दादिनिमित्तमन्तरेण मोहो जायते स कर्मोदयतः । प्रणीताऽऽहारादिभोजनाद् यो मोहोदयः स्यात् स आहारतः । आहारतो रसस्योपचयः, ततो रुधिरस्य, ततो मांसस्य, ततो मेदसः, ततोऽस्थ्नां ततो मज्जायाः ततोऽपि शुक्रस्योपचयस्तस्माच्च मोहोदयः । एवं यो मोहोदयो भवेत् स शरीरोपचयतः । एवमनिमित्तो मोहोदयो भवेत् । तत्राऽपि वक्ष्यमाणा निर्विकृत्यादियतनाऽवगन्तव्या ।। ८५ ।। एवं यतमानस्यापि कस्यापि हीनसत्त्वस्य साधोः कामाग्निः सन्दीप्यते, ततः कौतुकादयो दोषा भवेयुस्तानाह— कोऊहलं व गमणं सिंगारे कुड्डछिड्डकरणे अ । दिट्ठी परिणय करणे भिक्खू मूलं दुवे इअरे । । ८६ ।। (नि० भा० ५६३, बृ०क० ४११८ ) व्याख्या- कुतूहलं तस्य उत्पद्यते कथमनाचारं सेवन्ते ? इति । अथ तस्याऽभिप्रायो जायते आसन्ने गत्वा पश्यामि शब्दं वा शृणोमि । एतदत्र साक्षादनुक्तमपि वाशब्दसूचितमवगन्तव्यम् । एवमभिप्राये उत्पन्ने तत्र गमनं कुर्यात् । ततः शृङ्गारशब्दान् कुड्यकटान्तरे शृणुयात् विलोकनाय वा कुड्ये छिद्रकरणं तेन च छिद्रेणानाचारं सेवमानानां दृष्टिः दर्शनम्, ततोऽनाचारं दृष्ट्वाऽहमप्येवं करकर्म करोमीति सोऽपि तद्भावपरिणतो भवेत् । ततः करकर्मकरणम् । एतेष्वष्टस्वपराधपदेषु भिक्षोर्मूलं यावत् प्रायश्चित्तम् । दुवे ' त्ति । द्वयोरुपाध्यायाचार्ययोरितरे अनवस्थाप्यपाराञ्चिके क्रमेण चरमपदे भवतः ।। ८६ ।। इदमेव व्यक्त्या दर्शयति लहुगुरु लहुगा गुरुगा छल्लहु छग्गुरुगमेव छेओ । करकम्मस्स य करणे भिक्खू मूलं दुवे इअरे । । ८७ ।। (नि० भा० ५६४ )
SR No.032471
Book TitleJai Jiyaappo
Original Sutra AuthorN/A
AuthorNaybhadravijay Gani
PublisherParam Dharm
Publication Year2013
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy