________________
जइ - जीयकप्पो अभावे न बलम्, न च सूत्रस्यार्थस्य वा ग्रहणमशक्तत्वात् पूर्वगृहीतस्य तु सूत्रार्थस्यावधारणं कुतः ? ततोऽशक्त्या सर्वं दूरत एव विस्मृतं ततोऽहं विनिर्गतः । योगभीरुबूते-तस्याचार्यस्य गच्छे योग एकान्तरोपवासेनोह्यते एकान्तराचाम्लेन वा । तथा योगवाहिनो योगोत्तीर्णस्यापि ते आचार्या विकृतिं न विसृजन्ति । ततः कर्कशास्तत्र योगा इति विनिर्गतः । प्रत्यनीकत्रस्तोऽभिधत्ते-तत्र गच्छे मम प्रत्यनीकोऽस्ति स कथञ्चित् सामाचारीयोगे विस्मृते स्खलिते दुष्प्रत्युपेक्षणादिके मां गृह्णाति, अत्यर्थं खरण्टयति । अथवा चुक्कस्खलितेषु जातेषु तानि चुक्कस्खलितानि अपराधपदे छिद्राणीव गृह्णाति गृहीत्वा च गुरूणां कथयति । पश्चाद् गुरवो मां खरण्टयन्ति । ततो विनिर्गतः । अथ स्तब्धो ब्रूते-यद्याचार्याश्चङ्क्रमणं कुर्वन्ति, कायिक्यादिभूमिं गच्छन्त्यागच्छन्ति वा तदा(था)ऽप्युत्थातव्यास्तेषां नायकत्वात् । तत एवं चक्रमणादावभ्युत्तिष्ठतामस्माकं कटी वातेन गृह्यते, भूयोभूय उत्थाने च पलिमन्थभावात् सूत्ररूपस्यार्थरुपस्य वा स्वाध्यायस्य हानिः । अथ नाऽभ्युत्थीयन्ते तत आचार्याः प्रायश्चित्तं ददन्ति खरण्टयन्ति च ततोऽहं विनिर्गतः । लुब्धः पुनरेवं ब्रूते-यत्किमपि उत्कृष्टं शिखरिणी-मोदकादि तदाचार्यः स्वयं भुङ्क्ते न त्वस्मादृशेभ्यो ददाति, अन्येभ्यो वा बालवृद्धदुर्बलप्राघूर्णकभ्यो ददाति । तत एवमसहमानोऽहं निर्गतः । यो निर्द्धर्मा स एवं भाषते-यदि कथमपि निर्गच्छन् प्रविशन् वा आवश्यकीं नैषेधिकीं च न करोति, दण्डादिकं वा गृह्णन् निक्षिपन् वा न प्रमार्जयति, तत आचार्या निरनुकम्पाः सन्त उग्रं प्रायश्चित्तं दण्डं प्रयच्छन्ति । ततोऽहं दण्डभयाद्विनिर्गतः । यः पुनरलसः स एवं ब्रूते-बालवृद्धादीनामर्थाय तस्मिन् गच्छे दीर्घा भिक्षाचर्या । क्षुल्लकं कर्कशं वा तत्क्षेत्रं ततः प्रतिदिवसमन्यत्र ग्रामान्तरे गत्वा भिक्षाऽऽनीयते । तथा यदि कथमप्यपर्याप्त समागम्यते ततो गुरुः खरण्टयति-किं वसतौ महानसमस्ति ? येनाऽपर्याप्तः समागतः । तस्माद् भूयोऽपि व्रज भिक्षार्थं यतः कालोऽद्यापि बहुः प्राप्यः क्षेत्रं भाजनं चास्तीति ततोऽहं निर्गतः । अनुबद्धवैरो भणति-कलहमपि कृत्वा तत्र संयता एकत्र भअते । यथा चण्डालाः शनका वा परस्परं भण्डित्वा तत्क्षा क्षणादेवैकत्र भुञ्जते नवरं मिथ्यादुष्कृतं परस्परं दाप्यन्ते इति विशेषः । अहं पुनर्न शक्नोमि हृदयस्थेन शल्येन तैः सहैकत्र समुद्देष्टुमिति विनिर्गतः । स्वच्छन्दमतिः पुनरेवं भाषते-तत्र गच्छे एकाकिनः सतः स्तोकमपि चलितुं न लभ्यं सञ्जाभूमावप्येकाकिनः सतो गन्तुं न प्रयच्छन्ति,किन्त्वेवं ब्रुवते-नियमात् सङ्घाटकरूपतया केनापि सहितेन गन्तव्यं ततस्तमसहमानोऽहमत्रागतः । एतान्यधिकरणादीनि पदान्याचार्यः श्रुत्वा तं परित्यजति ।।७८।। एतैश्चाधिकरणादिपदैरागतस्य तस्योपसम्पद्यमानस्य प्रतीच्छतश्चाचार्यस्येदं प्रायश्चित्तम्
समणहिगरणे पडिणीअ लुद्ध अणुबद्धरोसि चउगुरुगा। सेसाण हुंति लहुगा एमेव पडिच्छमाणस्स ।।७९ ।।
(नि०भा० ६३३४, व्य०सू० २५५)