SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ जइ - जीयकप्पो इह पञ्चकादीनि षाण्मासिकान्तानि प्रायश्चित्तानि लघूनि गुरूणि च दर्शितानि तेषां च सङ्ग्रहगाथा इमाः दो सड्ढदिवस पणगं सग सड्डा दसग सड्डबारसगं । पनरस सड्डसतरस वीसं दिण सड्डबावीसं ।।६६।। पणवीस सड्डसगवीस तीस पणचत्त सट्ठि पणसयरी । नवइ दिण पणहिअसयं सउवीसं पंचतीससयं ।।६७।। सडसयं पणसटुं असीइसयमिअदुवीसठाणेहिं । पणगाइ छग्गुरुतं लहु गुरु पणगाइ पच्छित्तं ।।६८।। व्याख्या-एतास्तिस्रोऽपि स्पष्टाः ।।६६-६७-६८।। अथाऽप्रीतिकम् असङ्खडं निष्कासनम् उपधिहरणं प्रान्तापनम् । एतानि पञ्च सम्पत्त्यसम्पत्तिभ्यां कृत्वा दश, उपद्रावणं चैकादशम् एतान्येकादश कषायस्थानानि । एतेषु क्रमेण प्रायश्चित्तं गाथाचतुष्टयेनाह सहसा व पमाएणं अपडिवंदे कसाइए लहुओ। अहमवि अन वंदिस्सं असंप संपत्ति लहुगुरुगो ।।६९।। (नि०भा० १०९) व्याख्या-एकेन साधुना कश्चिदपरः साधुरभिमुखो दृष्टः, स च तेन वन्दितः, तेन च सहसा अन्यक्रियाव्यापारोपयुक्तेनाऽन्यतरप्रमादसहितेन वा स न प्रतिवन्दितः । ततोऽप्रतिवन्दे अप्रतिवन्दने सति अहमनेन वन्दितो न' इति कृत्वा स कषायितः । एवमप्रीतिकमुत्पन्नं तस्यैवं कषायितमात्रस्यैव लघुकः । तदनन्तरं स कषायित एवं चिन्तयति-यदा एष वन्दिष्यते तदाहमपि चैनं न प्रतिवन्दिष्ये । तस्याऽसम्पती तत्करणावसराऽप्राप्तौ मासलघु । सम्पत्तौ तदवसरप्राप्तौ मासगुरु ।।६९।। एमेव संखडेवी असंपगुरुगो अलहुग संपत्ते । निच्छुभणमसंपत्ते लहुगंच्चिअनीणिए गुरुगा ।।७०।। __ (नि०भा० ११०) व्याख्या-एवमेव यथाऽप्रीतिके तथैवाऽसङ्घडेऽपि वाचिककलहेऽपि । असम्पत्तौ गुरुको मासः । सम्पत्तौ चतुर्लघु । निच्छुभणं निष्कासनं यस्योपरि कोपः स्यात् तस्य गच्छान्निष्कासनोपायकरणमित्यर्थः । तत्राऽप्यसम्पत्तौ चतुर्लघुका एव । नीणिए गच्छान्निष्कासिते चतुर्गुरुकाः ।।७।। उवहीहरणे गुरुगा असंपसंपत्तिए अछल्लहुगा । पंतावणसंकणे छल्लहुगा अचलमाणस्स ।।७१।।
SR No.032471
Book TitleJai Jiyaappo
Original Sutra AuthorN/A
AuthorNaybhadravijay Gani
PublisherParam Dharm
Publication Year2013
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy