SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ जइ-जीयकप्पो पासत्थाणं मझे ठितो पासत्थो । अहच्छदेसु अहाछंदो । कुसीलेसु कुसीलो । ओसन्नेसु ओसण्णाणुवत्तिओ ओसण्णो । संसत्ताण मज्झे संसत्ताणुचरितो । पिअधम्मेसु मिलितो अप्पाणं पिअधम्मं दंसेइ । निद्धंमेसु निद्धम्मो भवति । इणमोत्ति वक्खमाणस्वरूपं संसत्तोपंचासवप्पवत्तो जो खलु तिहि गारवेहि पडिबद्धो । इत्थिगिहिसंकिलिट्ठो संसत्तो सो उ नायब्बो' ।। (नि०भा०४३५१, व्य०सू० ८८१, गु०वि० ३/९८) पंच आसवदारा पाणवह-मुसावाय-अदत्त-मेहुण-परिग्गहा एतेषु प्रवृत्तः । खलुः अवधारणार्थः । तिण्णि गारवा इडिरससाया एएसु भावतो पडिबद्धो । इत्थीसु मोहमोहितो संकिलिट्ठो तप्पडिसेवी । गिहीसु वि समक्खपरोक्खेसु सुत्थदुत्थेसु दुपदचउपदेसु वा वावारवहणपडिबद्धो संकिलिट्ठो । संखेवो इमो-जो जारिसेसु चेव मिलति सो तारिसो चेव भवति । एरिसो संसत्तो नायव्यो । अह निच्चमवत्थाणाओ नियतोजं पुवं निअयं खलु चउब्विहं वण्णिअं तु बितिअंमि । तं आलंबणरहिओ सेवंतो होइ निअओ अ' ।। ___ (नि०भा० ४३५२) दव्वखित्तकालभावा एअं चउबिहं इहेव अज्झयणे बिइउद्देसे वण्णिअं, तं निक्कारणे सेवंतो निअतो भवति । सज्झायादिकरणिज्जे जोगे मोत्तुं जो देसकहादिकहाओ कहेति सो काहिओ। आहारादीणट्ठा जसहेउं अहव पूअणनिमित्तं । तक्कम्मो जो धर्म कहेइ सो काहिओ होइ' ।। ___ (नि०भा०४३५३, गु०वि० ३/५४ टीका) धम्मकहं पि जो करेति आहारादिनिमित्तं वत्थपायादिनिमित्तं जसत्थी वा वंदणादिपूआनिमित्तं वा, सुत्तत्थपोरिसिमुक्कवावारो अहो अ राओ अ धम्मकहादिपढणकहणवंज्झो तदेवास्य केवलं कर्म तत्कर्मा एवंविधो काहिओ भवति । चोअग आह-नणु सज्झाओ पंचविहो वायणादिगो तस्स पंचमो भेदो धम्मकहा तेण भव्वसत्ता पडिबुझंति तित्थे अ अबुच्छित्ती पभावणा य भवइ, अतो ताओ निर्जरा चेव भवति कहं काहिअत्तं पडिसिज्झइ ? आचार्य आहकामं खलु धम्मकहा सज्झायस्सेव पंचमं अंगं । अबुछित्ती अ ततो तित्थस्स पभावणा चेव' ।। __ (नि०भा०४३५४, गु०वि० ३/५४ टीका) पूर्वाभिहितनोदकानुमते कामं शब्दः । खलुशब्दोऽवधारणार्थे । किमवधारयति ? इमं सज्झायस्स पंचमं चेवंगं धम्मकहा । जइ अ एवंसहविह न सबकालं धम्मकहा जीइ सव्वपरिहाणी । नाउं व खित्तकालं पुरिसं च पवेदए धम्म' ।। (नि०भा० ४३५५, गु०वि० ३/५४ टीका) A. निशीथाध्ययने ।
SR No.032471
Book TitleJai Jiyaappo
Original Sutra AuthorN/A
AuthorNaybhadravijay Gani
PublisherParam Dharm
Publication Year2013
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy