________________
जइ - जीयकप्पो अविअ हु सब पलंबा जिणगणहरमाइएहिं नाइन्ना । लोउत्तरिआ धम्मा अणुगुरुणो तेण ते वज्जा' ।।
(बृ०क० ९९५, नि०भा० ४८५५) व्याख्या- अपिचे' ति दूषणाभ्युच्चये । पूर्वोक्ता दोषास्तावत् स्थिता एव दूषणान्तरमप्यस्तीति भावः । हुः निश्चितम् । सर्वाणि सचित्ताऽचित्तभेदभिन्नानि मूलकन्दादिभेदाद् दशविधानि वा प्रलम्बानि जिनैस्तीर्थकरैर्गणधरैश्च गौतमादिभिरादिग्रहणेन जम्बू-प्रभव-शय्यम्भवादिभिः स्थविरैरप्यनाचीर्णानि अनासेवितानि । लोकोत्तरिकाश्च ये केचन धर्माः समाचारास्ते सर्वेऽप्यनुगुरवो यद्यथा-पूर्वगुरुभिराचरितं तत्तथैव पाश्चात्यैरप्याचरणीयमिति गुरुपारम्पर्यव्यवस्थया व्यवहरणीया इति भावः । येनैवं तेन तानि प्रलम्बानि-परिहर्त्तव्यानि । अत्र परः प्राह-यदि यद्यत् प्राचीनगुरुभिराचीर्णं तत्तत् पाश्चात्यैरप्याचरितव्यं तर्हि तीर्थकरैः प्राकारत्रयछत्रत्रयप्रभृतिका प्राभृतिका तेषामेवार्थाय सुरैर्विरचिता यथा समुपजीविता, तथा वयमप्यस्मन्निमित्तकृतं किन्नोपजीवामः ? नैवम् , यतो यद्यप्यनुगुरवो धर्मास्तथापि न सर्वसाधात् किन्तु देशसाधम्यदिव । तथाहि-तीर्थकरा यत् सुरेन्द्रादिकृतानतिशयानुपजीवन्ति स तीर्थकरजीतकल्प इति कृत्वा न तत्राऽनुधर्मता चिन्तनीया । यत्र पुनस्तीर्थकृतामितरेषां च साधूनां सामान्यधर्मत्वं तत्रैवानुधर्मता चिन्त्यते । सा चेयम्-अनाचीर्णेति दर्श्यतेसगडबहसमभोमे अविअ विसेसेण विरहिअतरागं । तहवि खलु अणाइन्नं एसणुधम्मो पवयणस्स' ।।
(बृ०क० ९९७, नि०भा० ४८५७) यदा भगवान् श्रीमन्महावीरस्वामी राजगृहनगरादुदायननरेन्द्रप्रव्राजनार्थं सिन्धुसौवीरदेशावतंसं वीतभयं नगरं प्रस्थितः । तदा किलापान्तराले बहवः साधवः क्षुधार्ताः तृषार्दिताः सञ्ज्ञाबाधिताश्च बभूवुः । यत्र च भगवानाऽऽवासितः तत्र बहूनि तिलशकटान्यासन् । तेषु च तिला व्युत्क्रान्तयोनिका अशस्त्रोपहता अप्यायुःक्षयेणाचित्तीभूताः, स्थण्डिले च स्थितास्तदुद्भवाऽऽगन्तुकत्रसविरहिताश्च तिलशकटस्वामिभिश्च दत्ताः। तथा हृदः पानीयपूर्णो यथाऽऽयुष्कक्षयादचित्तीभूतोऽचित्तपृथिव्यां च स्थितस्त्रसविवर्जितश्च हृदस्वामिना च दत्तः। साधवश्च ते क्षुधापीडिताः तृषार्दिताश्चाऽऽयुषः स्थितिक्षयमकार्षुः । तथापि खलु भगवताऽनाचीर्णं-नानुज्ञातं ग्रहणम्, मा भूदशस्त्रोपहते ग्रहणप्रसङ्गः । तीर्थकरेणाऽपि गृहीतमिति मदीयमालम्बनं कृत्वा मत्सन्तानवर्तिनः शिष्या अशस्त्रोपहतं मा ग्राहिषुरिति भावः । तथा स्वामी तृतीयपौरुष्यां भुक्तमात्रैः साधुभिः सार्द्धमकामटवीं प्रपन्नः । तत्र च समभोमं गर्तागोष्पदबिलादिवर्जितं यथास्थितिक्षयव्युत्क्रान्तयोनिकपृथिवीकं त्रसप्राणविरहितं स्थण्डिलं वर्तत, अपरं च शस्त्रोपहतं स्थण्डिलं नास्ति, साधवश्च ते सञ्ज्ञाबाधिताः स्थितिक्षयं कुर्वन्ति । तथापि भगवान्नानुज्ञां करोति । यथा- अत्र व्युत्सृजत' इति मा भूदशस्त्रोपहते प्रसङ्गः । युक्तियुक्तं चैतत् प्रमाणस्थपुरुषाणाम् । यत उक्तम्प्रमाणानि प्रमाणस्थै रक्षणीयानि यत्नतः । विषीदन्ति प्रमाणानि प्रमाणस्थैर्विसंस्थुलैः' ।।
___ (बृ०क० ९९८)