SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ...१०२... सड- जीयकप्पो आचामाम्ल निवि चउत्थ पुरिमार्द्ध लहुमास एकाशन गुरुमास छट्ठ अट्ठम छल्लहुमास |छग्गुरुमास भिन्नमास चउलहुमास चउगुरुमास ००० पक एका फ्रा सम्प्रति कतिभिर्नमस्कारसहितादिभिः प्रत्याख्यानैरुपवासो भवतीति गाथाद्वयेनाह अडयाल नमुक्कारा पोरुसि चउवीस सोलपुरिसड्डा । इह चउ अवड्ड दुगभत्त अट्ठ सज्झायसहसदुगं ।।१३९।। इगभत्त चउ दुगंबिल ति निवि अ सुद्धछ (सुद्धच्छ) अंबिलं एगं । उववासो जीएणं केवलनिवि सोल पुरिमड्डा ।। १४०।। व्याख्या-अष्टाचत्वारिंशन्नमस्कारा नमस्कारसहितान्युपवासो भवति । अष्टाचत्वारिंशता नमस्कारसहितप्रत्याख्यानैरुपवासो भवतीति । प्रथमान्तान्यपि नमस्कारसहितादिपदानि सुखावबोधाय तृतीयान्तानि व्याख्येयानि । प्राकृतत्वाद्विभक्तिव्यत्ययो वा । तथाहि-चतुर्विंशत्या पौरुषीभिरुपवासः । एवं सर्वत्र योज्यम् । ततश्च षोडशभिः ‘पुरिसड' । त्ति सार्द्धपौरुषीभिः । तथा 'इह' जीतव्यवहारे चतुर्भिरपाद्धैः । तथा-द्विभक्तासनैरष्टभिः तथा स्वाध्यायसहस्रद्विकेन चोपवासो भवति । तथा चतुभिरेकभक्तैरेकासनैः तथा द्वाभ्यामाचामाम्लाभ्यां तथा त्रिभिर्निर्विकृतिकैरेकासनविशेषैः । तथा 'सुद्धछ अंबिलं', ति शुद्धाछा(शुद्धाच्छा)चामाम्लेनाचामाम्लविशेषेणैकेन उपवासो भवतीति शेषः । जीतेन गीतार्थसमाचीर्णसामाचारीरूपेण 'केवल निवि सोल' । त्ति । तथा षोडशभिः केवलैनिर्विकृतिकैरेकासनाधुच्चारमन्तरेणापि रूक्षाहारप्रत्याख्यानरूपैः। तथा 'पुरिमड' ' त्ति । अष्टभिः पुरिमा.रुपवासो भवतीत्युक्तमेवेति गाथाद्वयार्थः ।। १३९-१४० ।। अथ शास्त्रार्थमुपसंहरन्नाह - इअ एस जीअकप्पो समासओ सुविहियाणुकंपाए । कहिओ देओ अ पुणो पत्ते सुपरिक्खिअगुणमि ।।१४१।।
SR No.032470
Book TitleSaddha Jiyakappo
Original Sutra AuthorN/A
AuthorNaybhadravijay Gani
PublisherParam Dharm
Publication Year2013
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy