SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ दर्शयति हि बालोऽपि, प्रसार्य स्वौ करौ मुदा । मानं जलनिधेर्यद्वत्तद्वद्यत्नो ममाऽप्ययम् भवत्प्रसादेनैवेयं, स्तुतिर्दृब्धा मया गुरो । स्वल्पबुद्धौ जड़प्राये, मयि शक्तिर्न काचन पित्रोर्भातिसुधातुल्या, बालस्य स्खलिताऽपि गीः । तथेयं क्षतियुक्ताऽपि, स्तुतिः स्ताद्भवतां मुदे कधितं च-' गच्छतः स्खलनं क्वाऽपि, भवत्येव हसन्ति दुर्जनास्तत्र, समादधति सज्जनाः भ्रान्तोऽस्म्यस्मिन्भवे भूरि, सद्गुरोः शरणं विना । नाऽस्ति भवस्य भीतिर्मेऽत्रभवत्कृपयाऽधुना यन्मयोपार्जितं पुण्यं, स्तुत्याऽनया हि सद्गुरोः सद्गुरुपादसेवैवाऽऽमोक्षं तेनाऽस्तु मे सदा मुम्बापुर्यां महालक्ष्म्यां चार्तुमासस्थितेन वै। गुणाब्धिसूरिशिष्येण, महोदयाब्धिना मया वेदवेदखनेत्राऽब्दे, मासे भाद्रपदे शुभे । कृष्णपक्ष त्रयोदश्यां रचितेयं स्तुतिर्मुदा धर्मरत्नाऽऽख्यशिष्यस्य, विज्ञप्त्या भावपूर्णया गुम्फितेयं देववाण्यां, पाठकस्य शिवश्रिये ॥ श्री सद्गुरुः 9 प्रमादतः । शरणं मम ।। CHICHICHIH-CH-CH-CH-CH-CH-C 18 €969696 11811 11411 ॥६॥ ।।७।। 11211 ।।९।। ॥१०॥ ।।११।। ।।१२।। 266262
SR No.032467
Book TitleSaral Sanskrit Aadi Rachnao
Original Sutra AuthorN/A
AuthorMahodaysagarsuri
PublisherK V O Jain Sangh
Publication Year
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy