SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ अचलगच्छाधिपति परम पूज्य गुरुदेव-श्री गुणसागरसूरीश्वरश्चिरं जीयात् (३) મુંબઈ – લાલવાડીથી સમેતશિખરજી મહાતીર્થના છ'રી પાલક મહાયાત્રા સંઘના પ્રેરક – નિશ્રા દાતા प.पू.भा.म.श्री गुासागरसूरीश्वर म.सा. नी संस्कृत राधमां स्तुति अनंतोपकारिविश्ववत्सलपरमाराध्यपादजगद्गुरूणां श्रीमतामर्हतामेकान्तात्म हितकराज्ञामनन्यचित्ततयाऽप्रमत्ततया च समाराध्याऽनेकभव्यात्मनामाराध्यपादत्वेन लब्धप्रतिष्ठ! भो अचलगच्छादिवाकर! शासनसम्राट! अचलगच्छाधिपते! पूज्यगुरुदेव !...... तत्रभवज्जन्महीरकमहोत्सवस्य पवित्राऽवसरं पुण्योदयेन प्राप्य वयमत्रभवतामचनीयांऽध्रियुगले भवदपरिमेयगुणगणस्तुतिरूपमयं समर्प्य तत्रभवतां शुभाऽऽशीर्वादसन्ततिं समवाप्य जीवनं कृतार्थयितुमिच्छामः। चकचकायमानचारुचारित्रेण चतुरजनचित्तचमत्कृतिकारक ! अहो सच्चारित्रचूड़ामणे! पूज्यगुरुदेव!... सदैव चञ्चरीकायतां भवच्चरणाऽ रविन्देऽस्माकमिदं चंचलं चित्तम्। लसद्ब्रह्मतेजोमयललाटत्वेन सलीलमाकृष्टलक्षाधिकलोकलक्ष्य! भगो लक्षणलक्षितगात्रयष्टे! आबाल्यब्रह्मचारिन्! पूज्यगुरुदेव! निमज्जतु सदैवाऽत्रभवतां निर्मलमनोहरमुखारविन्दस्य ध्याने पंचेन्द्रियाऽप्रशस्यविषयाऽऽ सक्तमिदमस्माकं मनः। गच्छस्य शासनस्य चोत्कर्षार्थं गजगामिन्या गत्या प्रतिवर्षं गव्यूतसहस्राणि यावद्ग्रामानुग्रामं पादाभ्यां विहृत्याऽऽकच्छात्कलकत्तां यावदाकोचीनात्काशी यावच्च भारतभूमण्डले धर्मप्रभावनां कृत्वा श्रीसमेतशिखरतीर्थे बिहारराज्यपालश्रीकिंडवाईप्रदत्त 'भारतदिवाकर' उपाधिविभूषित! अघो उग्रविहारिन्! धर्मप्रभावक! पूज्यगुरुदेव!... गव्यूतमात्रमपि गन्तुं विविधवाहनानि प्रतीक्षमाणानां गृहस्थानां हृदयमाजीवनवाहनत्यागभीष्मव्रतानां तत्रभवतामुपरि यद्यहोभावभावितं स्यात्तत्र किमाश्चर्यम्? च्यवनादिप्रसंगेषु देवानपि दुःखभराऽऽक्रान्तान्विज्ञायैकान्तिकाऽऽत्य न्तिकाऽक्षयाऽनन्ताऽऽत्मिकाऽऽनन्दाऽऽवाप्तिहेतुनिबद्धकक्ष! अहो! आत्मानंदिपूज्यगुरुदेव!... प्रतिपलं पौद्गलिकपदार्थेभ्यः सुखप्राप्त्यर्थं निष्फलाऽऽयासकर्तृणामस्माकं मनसो भवत्कृपाऽचिंत्यप्रभावेन भवाभिनन्दिता दूरीभवतु मोक्षाभिलाषिता च शीघ्रातिशीघ्रं प्रकटीभवतु । छायाऽऽतपसुखदुःखस्तुतिनिन्दासन्मानाऽवमानाऽनुकूलताप्रतिकूलताऽऽदिद्वन्द्ववृन्दे षु सदा सर्वत्र समचित्तवृत्ते भोः प्रशमाऽमृतमहोदधे! स्थितप्रज्ञ ! पूज्यगुरुदेव! ... क्षणं रुष्टं क्षणं तुष्टं क्षणं हर्षान्वितं क्षणं शोकातुरं रत्यरत्याऽऽतरौद्रध्यानाऽटव्यामटाट्यमानमस्माकं चित्तं भवत्कृपावारिवृष्ट्या धर्मध्याने स्थिरतां भजतात्। Eeeeeeeeeeee 12 seeeeeeeee3633
SR No.032467
Book TitleSaral Sanskrit Aadi Rachnao
Original Sutra AuthorN/A
AuthorMahodaysagarsuri
PublisherK V O Jain Sangh
Publication Year
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy