SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ वेदाब्धिशून्याक्षिमिते हि वर्षे, कुहौ शुभे भाद्रपदे च मासे । स्वर्गं श्रितो यः खलु, मध्यरात्रौ, गुणाब्धिसूरिं तमहं नमामि ।। ३५।। અર્થઃ જેઓ વિ.સં. ૨૦૪૪ માં ભાદરવા માસની અમાસની મધ્ય રાત્રિએ સ્વર્ગવાસ પામ્યા છેએવા પ.પૂ. ગુરૂદેવ શ્રી ગુણસાગરસૂરીશ્વરજી મ.સા. ને હું નમસ્કાર કરું છું. स्तुतिर्यदीया रचिता मुदेयं पापठ्यमाना हि प्रगे सुभक्त्या । 'महोदय' स्थानसुखप्रदा स्यात्, गुणाब्धिसूरिं तमहं नमामि || ३६ | અર્થ: હર્ષપૂર્વક રચાયેલી જેમની આ સ્તુતિનો દરરોજ સવારે સુંદર ભક્તિપૂર્વક પાઠ કરવામાં આવે તો મોક્ષસુખને આપનાર થાય છે એવા પ.પૂ. ગુરૂદેવ શ્રી ગુણસાગરસૂરીશ્વરજી મ.સા. ને હું નમસ્કાર કરું છું. ।। प्रशस्तिः।। (अनुष्टुब्वृत्तम्) मुम्षापुर्यां महालक्ष्म्यां चातुर्मासस्थितेन वै । गुणाब्धिसूरिशिष्येण मुनिमहोदयाब्धिना ||१| " व्याख्याप्रज्ञप्तिसूत्रस्य, योगानुद्वहता मुदा । भगवतीत्युपाह्वस्य, गुर्वाज्ञया यथाविधि ॥२॥ देवरत्नधर्मरत्नकंचनाख्यैः सुशिष्यकैः । विज्ञप्तेन रचयितुं, देववाण्यां स्तुतिं गुरोः ||३|| वेदाब्धिशून्यनेत्राब्दे, दीपावल्यां शुभे दिने । गुणबालेत्युपावेन, रचितेयं स्तुतिर्मया ||४|| (चतुर्भिः कलापकम् ) गुणसागरसूरेर्हि यथार्थारव्यस्य सद्गुरोः । गुणान्वर्णयितुं सर्वान्कः क्षमो गीः समोप्यहो ||५|| दर्श्यते बालकेनापि, प्रसार्य स्वौ करौ मुदा । मानं जलनिधेर्यवत्तवद्यत्नो ममाप्ययम् ||६|| गुरुप्रसादेनैवेयं, स्तुतिर्दृब्धा मया खलु । स्वल्पबुद्धौ जड़प्राये, मयि शक्तिर्न काचन ||७|| पित्रोर्भाति सुधातुल्या, बालस्य स्खलितापि गीः । तथेयं क्षतियुक्तापि सज्जनानां स्तुतिमुदे ॥८॥ यन्मयोपार्जितं पुण्यं, स्तुत्यानया हि सद्गुरोः । सद्गुरूपादसेवैवामोक्षं तेनास्तु मे सदा ||९|| 6266662766 969696969
SR No.032467
Book TitleSaral Sanskrit Aadi Rachnao
Original Sutra AuthorN/A
AuthorMahodaysagarsuri
PublisherK V O Jain Sangh
Publication Year
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy